पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५
[सर्गः १]
श्रीमच्छंकरदिग्विजयः ।

पृच्छामि भवतः किंचिद्वतुकुं न प्रभवन्ति ये ॥
योपलेषु सर्वांस्तान्घातयिष्याम्यसंशयम् ॥ ८२ ॥
इति संश्रुत्य गोत्रेशो घटमाशीविषान्वितम् ।
आनीयात्र किमस्तीति पप्रच्छ द्विजसौगतान् ॥ ८३ ॥
वक्ष्यामहे वयं भूप श्वः प्रभातेऽस्य निर्णयम् ॥
इति मसाद्य राजानं जग्मुर्भमुरसौगताः ॥ ८४ ॥
पद्मा इब तपस्तेपुः कण्ठद्वयसपाथसि ।।
द्युमाणिं प्रति भूदेवाः सोऽपि प्रादुरभूत्ततः ॥ ८५ ॥
संदिश्य वचनीयांशमाऽदित्येन्तर्हिते द्विजाः ।।
आजग्मुरपि निश्चित्य सौगताः कलशस्थितम् ।। ८६ ॥


 

विधा गजान्ने ऋद्धौ च प्रकारे रचने विधौ ' ।


 इति ‘संधा स्थितिप्रतिज्ञयोः' इति च मेदिनी ] ॥ ८१ ।।
 वामेवाऽऽह पृच्छामीति द्वाभ्याम् । यत्रोपलेषु यम्राकारेषु पाषाणेषु ॥ ८२ ॥
[ यत्रेति । गुलिकाधनुराख्ययश्रविशेषनिर्मुक्तपाषाणावच्छेदेनेत्यर्थः ] ॥ ८२ ॥
 इत्येवं संश्रुत्य प्रतिज्ञां विधाय गोत्रा पृथ्वी ‘गोत्रा कुः पृथिवी'इत्यमरः । तस्या
ईशो राजाऽऽशीविषः सपों द्विजाश्च सौगताश्च तान् ॥ ८३ ॥
 ।।८४ ।। [ भूसुरा ब्राह्मणाः ] ॥ ८४ ॥
 ‘वा पुंसि पझं नलिनम्' इत्यमरसत्पद्या इति पुंलिङ्गप्रयोगः । कण्ठप्रमाणे पाथसि
जले ‘प्रमाणे द्वयसच्’ इति द्वयसच्पत्ययः । द्युमणिं सूर्य मति भूदेवा ब्राह्मणाः स
भानुः ॥८५॥ [ द्युमणिं प्रति सूर्यमुद्दिश्येति यावत् । यद्यपि ‘विप्राणां दैवतं शंभुः ’
इति प्राचीनशंकराविजये मनूतेः शिव एव ब्राह्मणैः शरणीकरणीयस्तथाऽपि पृथ्व्या
द्यष्टमूर्तेस्तस्य ब्राह्मणसर्वस्वीभूतगायत्रीमत्रे सवितृमूर्तित्वेनैवोपास्यत्वप्रसिद्धेर्युक्तमेव
तदाराधनामित्याभिसंधिः ] ॥ ८५ ॥
 घटे शेषशायी विष्णुरस्तीति कथमीयांशं संदिश्योपदिश्य। सौगता अपि घटस्थितं
वस्तु निश्चित्याऽऽजग्मुः ॥ ८६ ॥ [ सौगता अपि तन्निश्चित्य ।

अतिपूजिततारयं दृष्टिः श्रुतिलङ्घनक्षमा सुतनु ।
जिनसिद्धान्तस्थितिरिव विलोकिता कं न मोहयति ।


इति गोवर्धनाचार्यवचनात्स्चाराध्यमत्रशास्त्रमसिद्धदशमहाविद्यान्तर्गतताराख्यदेवता
विशेषप्रसादेन निर्णीयेत्यर्थः ] ॥ ८६ ॥