पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग १]
२९
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।


किमु दौहित्रदत्तेऽपि पुण्ये विलयमास्थिते ॥
ययातिश्यवते स्वगत्पुनरित्यूचरे जनाः ॥ ७६ ॥
अपि लोकगुरुः शैलातूलपिण्ड इवापतत् ॥
श्रुतिरात्मशरण्यानां व्यसनं नोच्छिनत्ति किम् ॥ ७७ ॥
श्रुत्वा तददुतं कर्म द्विजा दिग्भ्यः समाययुः ॥
घनघोषमिवाऽऽकण्र्य निकुञ्जेभ्यः शिखावलाः ॥ ७८ ॥
दृष्टा तमैक्षतं राजा श्रद्धां श्रुतिषु संदधे ॥
निनिन्द बहुधाऽऽत्मानं खलसंसर्गदूषितम् ॥ ७९ ॥
सौगतास्त्वबुवन्नेदं प्रमाणं मतनिर्णये ॥
मणिमन्नौषधैरेवं देहरक्षा भवेदिति ॥ ८० ॥
दुर्विधैरन्यथा नीते प्रत्यक्षेऽर्थेऽपि पार्थिवः ।।
भृकुटीभीकरमुखः संधामुग्रतरां व्यधात् ॥ ८१ ॥




 किमु वितकें । दौहित्रैरष्टकादिभिर्दते ययातिधर्मस्य व्यवनस्य सबन्धनिमित्तेन
तत्तादात्म्यसंभावनस्य सत्वादुत्प्रेक्षा ।
‘संभावना स्यादुत्प्रेक्षा वस्तुहेतुफलात्मना' इत्युक्तेः ॥ ७६ ॥
[ जनाः श्रीभट्टपादपतिज्ञादिव्यकरणदर्शनार्थे तत्कालं मिलिताः ] ॥ ७६ ॥
 श्रुतिरात्मा स्वयमेव शरण्यं येषां तेषां व्यसनं दुःखं किं नोच्छिनत्यपि तृच्छिन
त्येव ॥ ७७ ॥ [ तूलपिण्ड इव कापसगोलक इवाक्षत एवापतदित्यन्वयः । ]
 

व्यसनम् 'व्यसनं त्वशुभे सक्तौ पानस्रीमृगयादिषु ।
दैवानिष्टफले पापे विपत्तौ निप्फलोद्यमे' ।


 इति मेदिन्या अशुभं विपत्तिजातं वेति यावत् ] ॥ ७७ ॥
 घनघोषं मेघगर्जितं निकुत्रेभ्यो लतादिपिहितोदरेभ्यः शिखावला मयूराः ॥७८॥
 खलानां दुर्जनानां सौगतानां संसर्गेण संबन्वेन दृषितम् ॥ ७९ ॥ [ खलेति ।
बोद्धसंबन्धसंजातबाधमित्यर्थः ] ॥ ७९ ॥
 ॥ ८० ॥ [ सौगतास्त्विति। इदं पर्वतशृङ्गान्निपतनं मतनिर्णये विषये नैव ममा
णमित्यबुवान्निति योजना । [ इतिशब्दो हेत्वर्थः ] ॥ ८० ॥
 दुर्विधैः खलैबॉडैः प्रत्यक्षेऽर्थेऽप्यन्यथा नीते सात राजा भृकुट्या भीकरं भयंकरं
मुखं यस्य स प्रतिज्ञामुग्रतरां व्यधाद्विहितवान् ॥ ८१ ॥ [ दुर्विधैरिति ।
 


१ ग. जिनाः । २ क. 'मकृतं । ग. 'मक्षरं रा'।