पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४
[सर्गः १]
श्रीमच्छंकरदिग्विजयः ।


स सर्वज्ञपदं विज्ञोऽसहमान इव द्विपाम् ॥
चकार चित्रविन्यस्तानेतान्मौनविभूषितान् ॥ ७१ ॥
ततः प्रक्षीणदर्पषु बौद्धेषु वसुधाधिपम् ॥
बोधयन्बहुधा वेदवचांसि प्रशशंस सः ॥ ७२ ॥
बभाषेऽथ धराधीशो विद्यायत्तौ जयाजयौ। ।
यः पतित्वा गिरेः शृङ्गादव्ययस्तन्मतं धुवम् ॥ ७३ ॥
तदाकण्र्य मुखान्यन्ये परस्परमलोकयन् ।
द्विजायस्तु स्मरन्वेदानारुरोह गिरेः शिरः ॥ ७४ ॥
यदि वेदाः प्रमाणं स्युर्भूयात्काचिन्न मे क्षतिः ।।
इति घोषयता तस्मान्यपाति सुमहात्मना ॥ ७५ ॥




 इति मेदिन्याः शून्यादितत्तत्साध्यावशेषावच्छेदेनेत्यर्थः। पक्षे क्षताः खण्डिताः सन्तः।
व्यूढेति । इदं तु विशेषणमेव बुधेन्द्रस्येति यथाश्रुतग्रहाः । वयं तु बुधेत्यादिविशेष्यप
देनैवालैौकिकपाण्डित्यलक्षणस्य तदर्थस्य सिद्धौ तद्वैयथ्यत्तथागतानां धराधराभेदादि
रूपके तत्करणमेवेति वदाम । विशेषेणोढाः प्रमाणान्तरानुग्रहानपेक्षत्वेनैव स्वीकृता
कर्कशा इव परमकठोरत्वात्पाषाणा इव तकः श्रुतिविरुद्धत्वाडुरूहा येन नास्तिक्येन
तत्तथा तेन निमित्तेनेत्यर्थः ] ॥ ७० ॥
 स विशेषेण सर्वे जानातीति विज्ञः सर्वज्ञो भट्टपादो द्विषां शत्रूणां सुगतानां सर्व
ज्ञपद्मसहमान इवेत्यन्वयः ॥ ७१ ॥ [इवेति । चित्रविन्यस्तानिवेत्युत्तरत्राप्यनुकृष्य
योज्यम् ] ॥ ७१ ॥
 स भट्टपादः ॥ ७२ ॥
 अथ बौद्धानां पराजयानन्तरं बभाष उवाच विद्यायत्तौ विद्याधीनौ जयपराजयौ
तर्हि कस्य मतं धुवं कस्याधुवमिति निर्णयः कथं स्यादिति चेत्तत्राऽऽह । यः पर्व
तस्य शृङ्गात्पतित्वा विनाशरहितः स्यात्तस्य मतं ध्रुवमन्यस्याधुवमित्यर्थः ।। ७३ ॥
तदाकण्र्य राज्ञोक्तं श्रुत्वाऽन्ये सौगताः परस्परं मुखान्यलोकयान्नित्यन्वयः । द्विजा
यो द्विजोत्तमोभट्टपादस्तु स्वरक्षार्थ वेदान्स्मरन्पर्वतस्य शृङ्गमारुरोह ॥ ७४ ॥
 इत्येवं घोषयता शब्दं कुर्वता न्यपात गिरेः शृङ्गान्निपतितम् ॥ ७५ ॥ [नन्वेवं
भृगुपाते तस्य धैर्यं कथं समभूदित्याशङ्कायां तं विशिनष्टि । स्विति । वेदप्रामाण्यानि
व्वयेऽतिविततमतिनेत्यर्थः ] ॥ ७५ ॥