पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग १]
२३
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।


षडभिज्ञा निशम्येमां वाचं तात्पर्यगर्भिताम् ॥
नितरां चरणस्पृष्टा भुजंगा इव चुक्रुधुः ॥ ६६ ॥
छित्त्वा युक्तिकुठारेण बुद्धसिद्धान्तशाखिनम् ।।
स तद्वन्थेभ्रनैश्चीणैः क्रोधज्वालामवर्धयत् ॥ ६७ ॥
सा सभा वदनैस्तेषां रोषपाटलकान्तिभिः ।।
बभौ बालातपातात्रैः सरसीव सरोरुहैः ॥ ६८ ॥
उपन्यस्यत्सु साक्षेपं खण्डयत्सु परस्परम् ।।
तेष्दतिष्ठनिघषो भिन्दन्निव रसातलम् ॥ ६९ ॥
अधः पेतुर्बुधेन्द्रेण क्षताः पक्षेषु तत्क्षणम् ॥
व्यूढकर्कशतर्कण तथागतधराधराः ॥ ७० ॥




 षडभिज्ञा बौद्धा निशाम्य श्रुत्वा ॥ ६६ ॥ [ अत्र भुजंगोपमया तेषां द्विजिह्वत्वादि
ध्वन्यते ] ॥ ६६ ॥
 बुद्धसिद्धान्त एव शाखी वृक्षस्तं स भट्टपादो युक्तिकुठारेण च्छित्वा तेषां बुद्धानां
ग्रन्थैरेवेभ्रनैश्रवीणैरुपचितैः क्रोधज्वालामवर्धयत् ॥ ६७ ॥[ छित्त्वति । चीणैः संपा
दितैः । सिद्धान्तो हि प्रतिपाद्यतया सर्वग्रन्थावच्छेदेन तिष्ठतीति तस्मिन्नेव खण्डिते
वृक्षे छिन्ने तदवयवानामिव निष्प्रयोजनत्वेनेन्धनत्वमुचितमेवेति भावः ] ॥ ६७ ॥

 सा सभा तेषां बुद्धानां वदनैर्मुखै रोषेण कोपेन पाटला श्वेतरक्ता कान्तिर्येषां तैर्ब
भौ चकाशे । बालातपेनाऽऽतात्रैरीषद्रतैः सरोरुहैः कमलैः सरसीव ॥ ६८ ॥

 तषु भट्टपादादषु साक्षप यथा स्यात्तथा मातपादन कुवत्सु तथा परस्पर खण्डन
कुर्वत्यु सत्सु रसातलं विदारयन्निव निघीषो नाद उदतिष्ठत् ॥ ६९ ॥ [ उपन्यस्य
त्स्विति । ‘उपन्यासस्तु वाङ्मुखम्’ इति ।

अवर्णाक्षेपानिर्वादपरीवादापवादवत्' इति चामरः ] ॥ ६९ ॥


 यथा देवानामिन्द्रेण पक्षेषु पृथुलेन कर्कशेन वत्रेण क्षता धराधराः पर्वता अधो
निपेतुस्तथा देवेन्द्रस्थानीयेन बुधानां पण्डितानाभिन्द्रेण भट्टपादेन तथागताः सुगता
‘धर्मराजस्तथागतः' इत्यमरः । त एव धराधरास्तत्क्षणं तस्मिन्नेव क्षणे व्युढो विन्यस्त
पृथुलो वा स चासौ कर्कशो दृढश्च स चासौ तर्कश्च तेन पक्षेषु क्षताः खण्डिता अध
पेतुर्निकृष्टतां प्राप्ता इत्यर्थः ॥ ७० ॥ [बुधेति । ‘बुधो बुद्धज्ञपडितः' इति मेदिन्या
पण्डितश्रेष्ठन भट्टपादेनेत्यर्थः । पक्षे मेरुः सुमेरुरित्यादिवदुपसर्गनिर्गमेऽपि तदभिधायक
त्वदर्शनाद्वबुधेन्द्रेण वत्रिणेति यावत् । पक्षेषु ।

‘पक्षेो मासार्धके गेहपाश्र्धसाध्यविशेषयोः' ।