पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२
[सर्गः १]
श्रीमच्छंकरदिग्विजयः ।


राज्ञः सुधन्वनः प्राप नगरी स जयन्दिशः ॥
प्रत्युद्रम्य क्षितीन्द्रोऽपि विधिवत्तमपूजयत् ॥ ६२ ॥
सोऽभिनन्द्याऽऽशिषा भूपमासीनः काञ्चनासने ।।
तां सभां शोभयामास सुरभिर्युवनीमिव ॥ ६३ ॥
सभासमीपविटपिश्रितकोकिलकूजितम् ।।
श्रुत्वा जगाद तद्याजाद्राजानं पण्डिताग्रणीः ॥ ६४ ॥
मलिनैश्चेन्न सङ्गस्ते नीचैः काककुलैः पिक ।।
श्रुतिदूषकनिह्नदैः श्लाघनीयस्तदा भवेः ॥ ६५ ॥




स भट्टपादः प्रत्युद्रम्य प्रत्युत्थानाभिगमने विधाय ।

‘ऊध्र्वं प्राणा द्युत्क्रामन्ति यूनः स्थविर आगते ।
‘प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रातिपद्यते'


 इति शास्त्रमनुसरन्निति भावः ॥ ६२ ॥ [प्रत्युद्रम्येति । सार्वभौमसंपदुन्मादसंभ
वेऽपीन्द्रावतारत्वात्स लेशतोऽपि नैवाऽऽसेति सूचितम् ] ॥ ६२ ॥
 सुराभिः सुगन्धो वसन्तो वा । द्युवनीं स्वर्गवनम् ॥ ६३ ॥
 सभायाः समीपे विटपिनं वृक्षं श्रितस्य कोकिलस्य कृजितं मधुरभाषितं श्रुत्वा तद्वद्या
जात्तन्मिषेण राजानं प्रति पण्डिताग्रणीर्भट्टपादो जगाद बभाषे ॥ ६४ ॥
 यदुक्तवांस्तदुदाहरति । हे पिक हे कोकिल मलिनैनीचैः श्रुतेः कर्णस्य दूषकः
पीडाकरो निह्नौदः शब्दो येषां तैः काककुलैस्ते तव सङ्गो न स्याचेत्तदा श्लाघनीयः
स्तुत्यो भवेः । एतद्याजेन मलिनैनीचैः काकवृन्दसदृशैर्नास्तिकैर्वेददूषकनिदैस्ते सङ्गो
न स्याचेत्तदा त्वं श्लाघनीयो भवेरिति राजानं प्रत्युक्तवानित्यर्थः । गृढोक्तिरलंकारः ।

‘गृढोक्तिरन्योद्देश्यं चेद्यदन्यं प्रति कथ्यते '


 इत्युक्तः ॥ ६५ ॥ [मलिनैः ‘मलिनं दूषिते कृष्णे' इति मेदिन्याः कृष्णवणैः ।
पक्षे नास्तिकत्वादृषितैरित्यर्थः । [ नीचैरिति । विड़क्षकत्वादतिनिन्चैरित्यर्थः ।
पक्षे ‘असन्नेव स भवति । असन्नद्रक्षेति वेद वेत्' इति श्रुतेः शून्यात्मादिवादित्वाद
तितुच्छैरिति यावत् [ श्रुतीति । श्रोत्रसमुद्वेजकशाब्दै । पक्षे वेदखण्डकवाक्यै
रित्यर्थः । एतादृशैः । काकेति । पक्षे स्वजातिपोषकत्वात्काकानामिव कुलं वृन्दं
येषां ते तथा बौद्वैः सहेति यावत् ] ॥ ६५ ॥