पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०
[सर्गः १]
श्रीमच्छंकरदिग्विजयः ।

संप्रति प्रतिजाने स्म जानात्येव भवानपि ॥
जैमिनीयनयाम्भोधेः शरत्पर्वशी भव ॥ ५३ ॥
विशिष्टं कर्मकाण्डं त्वमुद्धर ब्रह्मणः कृते ॥
सुब्रह्मण्य इति ख्यातिं गमिष्यसि ततोऽधुना ॥ ५४ ॥
नैगम कुरुमर्यादामवतीर्य महीतले ।
निर्जित्य सौगतान्सर्वानाझायार्थविरोधिनः ॥ ५५ ॥
ब्रह्माऽपि ते सहायार्थं मण्डनो नाम भुसुरः ।
भविष्यति महेन्द्रोऽपि सुधन्वा नाम भूमिपः ॥ ५६ ॥
तथेति प्रतिजग्राह विधेरपि विधायिनीम् ॥
बुधानीकपतिर्वाणीं मुधाधारामिव प्रभोः ॥ ५७ ॥




 ततस्तस्मादिदानीमिदमुद्धार्यमित्यभिप्रायवतो ममैतदृत्तान्तात्पूर्वं गूढाशयाभिौ वि
ष्णुशेषौ मम समीपगौ मध्यमं काण्डं देवताकाण्डमुद्धर्तु तौ मयैवानुज्ञातौ भूमावंशतोऽ
वतीर्य संकर्षणपतञ्जली मुनी भूत्वा मुदोपास्तियोगकाण्डस्य कृतैौ कर्तारौ स्थितौ करणा
र्थमिति वाऽयिमं ज्ञानकाण्डं त्वहमुद्धरिष्यामीति देवताः प्रति संपतिजाने स्म प्रतिज्ञां
कृतवानस्मि । भवानपि जानात्येव त्वं तु जैमिनीयन्यायसमुद्रस्य शरत्पौर्णमासीचन्द्रो
भव भूत्वा च ब्रह्मणः कृते ब्राह्मणस्य वेदस्य हिरण्यगर्भस्य तपसः परब्रह्मणश्चार्थे विशैि
ष्टकर्मकाण्डस्योद्धरणादधुना सुबह्मण्य इति ख्यातिं गमिष्यसीति पञ्चानां योजना ।
५० ॥ ५१ ॥ ५५ ॥ ५३ ॥ ५४ ॥ [ ब्रह्मणः कृते ।

ब्रह्म तत्त्वतपोवेदे न द्वयोः पुंसि वेधसि ।
ऋत्विग्योग्यभिदोर्विप्रः' ।
इति मेदिन्युक्तःबहाणजात्यर्थमित्यर्थः' ] ।। ५४ ॥


 नैगमीं वैदिकीमाम्रायार्थस्य वेदार्थस्य विरोधिनः ।। ५५ । । नैगमीमिति ।

निगमो वाणिजे पुर्या वाटे वेदे वणिक्पथे '


 इति मेदिन्युत्तेर्निगमशब्दितवेदसंबन्धिनीमिति यावत् । [ आम्रायेति ।

श्रुतिः स्त्री वेद आम्रायस्त्रयी धर्मस्तु तद्विधिः ।

 इत्यमराद्वेदार्थभूतधर्मोपलक्षिताद्वैतब्रह्मप्रतिकूलानित्यर्थः ] ॥ ५५ ॥

भूसुरो ब्राह्मणः ॥ ५६ ॥
 प्रभोः शिवस्य वाणीं वाचं विधेर्हिरण्यगर्भस्यापि विधायिनीं प्रवृत्तिकरीं बुधानीक
पतिर्देवसेनापतिर्गुहस्तथाऽस्त्विति सुधाधारामिव प्रतिजग्राह ॥ ५७ ॥ [ बुधेति ।
भामेत्यादिवन्नामैकदेशाग्रह्णन्यायेन बुधा विबुधाः ‘त्रिदशा विबुधाः सुराः' इत्यमरात्।