पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग:६]
२२५
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।


अद्वितीयमनवद्यमसङ्ग
सत्यबोधमुखरुपमस्खण्डम् ॥
आमनन्ति शतशो निगमान्ता
स्तत्र भेदकलना तव चित्रम् ॥ २६ ॥
दण्डमण्डितकरा धृतकुण्डा
पाटलाभवसनाः पटुवाचः ॥
ज्ञानगन्धरहिता गृहसंस्था
न्वश्वयन्ति किल केचन वेपैः ॥ २७ ॥
गच्छ दूरमिति देहमुताहो
देहिनं परिजिहीर्षसि विद्वन् ।
भिद्यतेऽन्नमयतोऽन्नमयं किं
साक्षिणश्च पतिपुङ्गव साक्षी ॥ २८ ॥




 यदुवाच तदाह । अद्वितीयमिति । तत्र दूरं गच्छेत्युक्तिरसंगता भेदाभावादि
त्याशयेनाऽऽह । 'एकमेवाद्वितीयम्’ ‘एष आत्माऽपहतपाप्मा' *निरवद्य निरञ्जनम्'।
असङ्गा ह्यय पुरुषः' 'सत्य ज्ञानमनन्त ब्रह्म ' 'विज्ञानमानन्दम्’ इत्यादिशतशो वेदान्ता
अद्वितीयादिरुपमात्मानमामनन्ति तस्मिन्नात्मनि तव वेदान्तित्वेन प्रसिद्धस्य भेदकल्प
नाऽस्तीत्यहो अत्याश्चर्यमित्यर्थः ।॥ २६ ॥ [ अद्वितीयं विविधपरिच्छेदशून्यम् ।
अनवद्य निदषम् । तथाऽसङ्गम् । दृश्यसङ्गशून्यम् । सत्येत्यादि । सचिदानन्दस्व
रुरूपमित्यर्थः । तथाऽऽखण्डं भेदविहीनम् । एतादृशं ब्रह्म । आमनन्ति पठन्ती
त्यर्थः ] ॥ २६ ॥
 तथाच भेदकलनावांस्त्वमप्येवंविधयतिपङ्गौ निविष्टोऽसीति द्योतयन्नाह । दण्डेन
मण्डिता अलंकृता इस्ता येषां ते धृतकमण्डलवः पाटलाऽऽभा येषां तथा भूतानि
वस्त्राणि येषां पट्टयो वाचो येषां ते ज्ञानलेशेनापि विरहिताः किल केचन यतिवेपैगै
हसंस्थान्वंश्चयान्ति ॥ २७ ॥ [ केचनेत्युक्तया यद्यपि भवान्न तथा परंतु निरुक्तभेद
भावनमहिन्ना तथेव भासीति सूच्यते ॥ २७ ] ।।
 गच्छ दूरमिति शरीरं परित्यक्तुमिच्छस्युताऽऽत्मानाभितेि विकल्प्य दृषयति । गच्छ
दूरमिति । विदुषस्तव नैतदुचितमिति ध्वनयन्संबोधयति । हे विद्वन्निति । तत्राऽऽद्य
प्रत्याह । अन्नमयादन्नमयं किं भिद्यते नैव भिद्यत इत्यर्थः । द्वितीयं प्रत्याह ।
साक्षिणश्च साक्षी नहि भिद्यते त्वमेतज्ज्ञातुं योग्योऽसीत्याशयेनाऽऽह । हे यतिपुं
गवेति ॥ २८ ॥