पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२६
[सर्गः ६]
श्रीमच्छंकरदिग्विजयः ।


ब्राह्मणश्वपचभेदविचारः
प्रत्यगात्मनि कथं तव युक्तः ॥
बिम्बितेऽम्बरमणौ सुरनद्या
मन्तरं किमपि नास्ति सुरायाम् ॥ २९ ॥
शुचिद्विजोऽहं श्वपच व्रजेति
मिथ्याग्रहस्ते मुनिवर्य कोऽयम्




 प्रत्यगात्मनि भेदं दृष्टान्तेनापि निराचष्टे । ब्राह्मणश्वपचभेदविचारो देहेन्द्रिया
दिभ्योऽनेकेभ्यो जडेभ्यश्च प्रातिलोम्यैनाश्चतीति मत्यक्म चासावात्मा च तस्मिस्त
वाद्वैतवादिनः कथं युक्तो न कथमपीत्यर्थः । यथा गङ्गायां मदिरायां च प्रतिबिम्बि
तेऽम्बरमणै। सृर्थेऽन्तरं किमपि नास्ति तद्वदित्यर्थः ।। २९ । [ नन्वहं ब्राह्मणस्त्वं
तु चाण्डाल इति प्रत्यक्षसिद्ध एव भेदः कथं युक्तिमात्रेणापन्हृयत इत्यत्राऽऽह ।
ब्राह्मणेति । देहभेद भङ्गस्य तु प्रागेव ध्वनितत्वादित्यभिसंवायाऽऽह । प्रत्यगिति ।
तर्हि कथं ‘चैत्रोऽभिहोत्रेण स्वर्गमान्नोति मैत्रो ज्ञानेन मोक्षम्' इत्यादिव्यवहार
व्यवस्थेत्याशङ्कय प्रतिबिम्बवादेन समाधत्ते । बिम्बित इत्याद्युत्तरार्धन ] ॥ २९ ॥
 नन्वात्मनो भेदशून्यत्वेऽप्यतिपवित्रस्य ब्राह्मणशरीरस्यातिपापिष्ठस्यान्त्यजशारी।
रस्य च कथमभेद इति चेत्तत्राऽऽह । शुचिद्विजोऽहं हे 'धपच त्वं दृरं गच्छेति
शारीरेष्वनेकेष्वप्येकमशरीरं कालत्रये शरीरसंबन्धविानेिर्गुक्तमत एव पुराणं पुराऽप्य
भिनवं पूर्णे सदैकग्सं पुश्रूपं पन्तमुपेक्ष्यायं मिथ्याभूत आग्रहस्तव को नाथं तवंवितो
यतो मुनिश्रेष्ठस्त्वमित्याशयवानाह । हे मुनिवर्येति । उपजातिवृत्तम् ॥ ३० ॥
[ शरीरेषु सन्तं मत्वेनानुस्यूतम् । अथाप्यशरीरम् । यत: । एकमद्वितीयम् । एता
दृशं पृर्ण व्याप्तम् ] ॥ ३० ॥
 स्वस्वरुपं विस्मृत्य क्षणभङ्गरे देहेऽहंताऽतीवानुचितेति बोधयन्नाह । अचिन्त्य
मतः केनापि करणेन न व्यज्यत इत्यव्यक्तमत एवानन्तमत एवाऽऽद्य यत उपावि


१ ख. ग. घ. 'केष्वेक '।

}