पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२४
[सर्गः ६]
श्रीमच्छंकरदिग्विजयः ।


पङ्कजावलिविलीनमराले
पुष्करान्तरभिगत्वरमीने ॥
शाखिकोटरशयालुशकुन्ते
शलकन्दरशरण्यमयूरे ॥ २३ ॥
शंकरो दिवसमध्यमभागे
पङ्कजोत्पलपरागकषायाम् ॥
जाह्नवीमभिययौ सह शिष्यै
राह्निकं विधिवदेष विधित्सुः ॥ २४
सोऽन्त्यजं पथि निरीक्ष्य चतुर्भि
भीषणे: म्चभिरनुदुतमारात् ॥
गच्छ दूरमिति तं निजगाद
प्रत्युवाच च स शंकरमेनम् ॥ २५ ॥




 पङ्कजावालिषु विलीनेषु मरालेषु हंसेषु सत्सु पुष्करान्तर्जलमध्यमभिगत्वरेऽभिगत
वति मीने मत्स्ये सति शाखिनां वक्षाणां छिद्रेष शायालष सम्यङनिद्रां कुर्वत्सु पक्षिषु
सत्सु पर्वतानां कैदरा शरण्था यस्य तथाभूते मयूरे सति' । दिवसमध्यमभागस्य
वैतानि विशेषणानि ॥ २३ ॥ [पङ्कजेति । पङ्कजावलं पद्मपङ्गं विलीनाः संनिविष्टा
मराला हंसा यस्मिन्स तथेत्यर्थः । एतादृशे । तथा । पुष्करेति । पुष्करस्य *पुष्करं
सर्वतोमुखम्' इत्यमराजलस्यान्तोऽभ्यन्तरप्रदेशे गत्वरा गमनशीला मत्स्या यस्मिन्स
तथेत्यर्थः । एतादृशे । तथा । शाखेति । शाखिनां वृक्षाणां यानि कोटराणि तत्र
शायालवः शयनशीलाः शकुन्ताः पक्षिणो यस्मिन्स तथेत्यर्थः । एतादृशे । तथा ।
शैलेति । शैलस्य पर्वतस्य यः कन्दरः ‘दरी तु कन्दरो वा स्त्री' इत्यमराद्दरीविशेषः
शरण्यो रक्षको यस्यैतादृशो मयूरो यस्मिन्स तथेत्यर्थः ] ॥ २३ ॥
 दिनस्य मध्यमभागे विधिवदान्हिकं विधातुमिच्छुः शिष्यैः सह शंकरः पङ्कजोत्प
लानां परागेण कषायवर्णा जान्हवीमभिययौ ॥ २४ ॥ [ शंकर इति । एतादृशे
दिवसमध्यमभागे मध्याह्न इत्यर्थः । एष पूर्वप्रकृत: शंकरः श्रीशंकराचार्यः] ॥ २४ ॥
 स श्रीशंकरश्चतुर्भिषणैः धभिरनुवृत्तमन्त्यजं चाण्डालं मार्गमध्ये सभीपे निरीक्ष्य
दूरं गच्छति तमन्त्यज स्पष्टमुक्तवान्स चान्त्यज एनं शंकरं प्रत्युवाच ॥ २५ ॥


क. ख. घ.'ति ।। २३ । दिन'।