पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग:६]
२२३
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।


चण्डभानुरिव भानुमण्डलै
पारिजात इव पुष्पजाततः ।।
वृत्रशत्रुरिव नेत्रवारिजै
श्छत्रपङ्गिभिरलं ललास म: ।। २० ।।
एकदा खलु वियत्रिपुरद्वि
ड्भाललोचनहुताशनभानोः ।।
वस्फुलिङ्गपदवीं दधतीषु
प्रज्वलत्तपनकान्तशिलामु ॥ २१ ॥
दर्शयत्युरुमरीचिसरस्व
त्परस्सृज्यपरमायिनि भानौ ॥
द्रांश्मजालकशिाखावलपिच्छम् ॥ २२ ॥




 भानुमण्डलैः किरणमण्डलैर्यथा चण्डभानुः सूर्यः शोभते यथा च पुष्पैनिचयै:
पारिजातो यथाच नेत्रवारिजैः सहस्रसंख्याकनेत्रकमलैर्तृत्रशत्रुरिन्द्रस्तद्वच्छिप्यपङ्गिभि
श्रीशंकरोऽलमत्यर्थे ललास बभासे रथोद्धता वृत्तम् ॥ २० ॥ [पुष्पेति । * जातं
व्यक्तौघजन्मसु’ इति मेदिन्याः पुप्पसंघनेत्यर्थः । उपमालंकारः ] | २० ।।
 अथेदानीं शिवसंगमं वर्णयितुं प्रस्तौति । एकस्मिन्काले पज्वलत्सूर्यकान्तशिलासु
वियत्रिपुरद्विषो महादेवस्य भालनेत्रभूतो यो हुताशनो वह्निस्तस्य भानोः किरणस्य
विस्फुलिङ्गपदवीं दधतीषु सत्स्वित्यादिसप्तम्यन्तानां शंकरो जाह्नवीमाभिययावितिव्यव
हितेनान्वयः । स्वागता वृत्तम् ॥ २१ ॥ [ वियदिति । वियदेवाऽऽकाश एव

'पृथिवी सलिलं तेजो वायुराकाशमेव च ।
सूर्यचन्द्रमसै सोमयाजी चेत्यष्टमूर्तयः'


 इति तस्य तदष्टमृत्र्थन्तर्गतत्वात्रिपुरद्विट्रशिवस्तस्य भाललोचनहुताशनो भालने
त्राभियं भानुः सूर्यस्तस्येत्यर्थः । रूपकमलंकार: ] ॥ २१ ॥
 उरुभिर्मरीचिभिः सरस्वत्पूरस्य समुद्रपूरस्य सृजि स्रष्टरि पुनश्च समीचीनानेकमणिर्भि
कुट्टिमो निबदृभूमिः। ‘कुटिमोऽस्त्री निबद्धा भूः' इति हलायुधः। तस्मिन्मूर्छता व्यासेन
रश्मिजालकेन शिखावलस्य मयूरस्य पिच्छं दर्शयति भानावपरमाथिन्यपरस्मिन्ने
न्द्रजालिके सति ॥ २२ ॥ [ उरुमरीचीति । एता दृश्यत एव। अपरेति । लौकिकै
न्द्रजालीकविलक्षणैन्द्रजालिक इत्यर्थः । पिच्छं बर्हम् । रूपकमलंकारः ] ॥ २२ ॥


१ क. ख. घ. "जातिसः । २ क. ख. ५.तितः पा'। ३ ग. "ऽय लाटने'।