पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग:६]
२१७
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।


सौरं धाम सुधामरीचिनगरं पैौरंदरं मन्दिरं
कौबेरं शिबिरं हुताशनपुरं सामीरसद्मोत्तरम् ।
वैधं चाऽऽवसथं त्वदीयफणितिश्रद्धासमिद्धात्मनः
शुद्धाद्वैतविदो न दोग्धि विरतिश्रीघानुकं कौतुकम् ॥ ९ ॥
न भौमा रामाद्याः सुषमविषवलुीफलसमा
समारम्भन्ते नः किमपि कुतुकं जातु विषयाः ॥
न गण्यं नः पुण्यं रुचिरतररम्भाकुचतटी
परीरम्भारम्भोज्ज्वलमपि च पौरंदरपदम् ॥ १० ॥




'उन्मादनस्तापनश्व शोषणाः स्तोभनस्तथ।
संमोहनश्च कामस्य पञ्च बाणाः प्रकीर्तिताः


 इत्युक्तपञ्चसायकः काम आदिर्येषांक्रोधादीनां तत्कर्तृकेन वञ्चनेम हतमत एव
न्यश्च नीचं पुनश्च स्वाहितज्ञानेऽकिंचनमशक्तमाब्रह्मलोकं सर्वं प्रपञ्चमालोकयन्त्य
चतु विचरतु ।

'सारसः पक्षिभेदेन्द्वोः सारसं सरसीरुद्दे'


 इति विश्वप्रकाशः ॥ ८ ॥ [ आविरिञ्चम् । ब्रह्मलोकान्तमखिलमपि पञ्चम् ।
भालोचयन्ती मननेनावलोकयन्त्यश्चतु विचरत्वित्यर्थः । श्रीमद्वागाप्ताद्वैतसाक्षात्कारज
न्यजीवन्मुक्तिसुखात्मरत्यादिरत्नमन्दिरे मन्मतिर्विहरत्वविरतमित्याकूतम् ] ॥ ८ ॥
सूरस्य सूर्यस्य धाम सुधाकिरणस्य वन्द्रस्य नगरं पुरंदरस्येन्द्रस्य मन्दिरं कुबे
रस्य शिबिरं हुताशनस्यान्नेः पुरं समीरस्य वायोः सद्म विधेर्बहाणश्च सर्वोत्तरैमावसथं
गृहं त्वदीयायां फणितावुक्तो या श्रद्धा तया समिद्ध आत्मा यस्य तस्य शुद्धाद्वैत
विदो या वैराग्यलक्षणा श्रीस्तस्या घातुकै नाशकं कौतुकं न दोग्धि न प्रपूरयतीति
प्रत्येकं क्रियान्वयः ।। ९ ।।
 भौमा भूमौ भवा रामाद्या वनिताद्या विषयाः सुषमा शोभना या विषवली तस्या
फलेन तुल्याः सुन्दरं यद्विषवल्याः फलं तेनेति वा नोऽस्माकं किमपि कौतुकं जातु
कदाऽपि न समारभन्ते नापि पुण्यं सुन्दरतरा या रम्भाख्याऽप्सरास्तस्याः कुचतव्याः
परीरम्भस्याऽऽलिङ्गनस्याऽऽरम्भेणोज्ज्वलं पुरंदरस्य देवेन्द्रस्य पुरमपि नोऽस्माकं
गणनीयम् । शिखरिणी वृत्तम् ॥१०॥[भैमा भूमौ भवा एतादृशा रामाद्या रमयतीति
रामा यावत्स्त्रीगुणविशिष्टा तरुणी साऽऽद्या मुख्या येषां स्रक्चन्दनादीनां ते तथा ।
अत एवोक्तम् ।


१ 'र्यस्येदं धा'। २ ख. ग. घ. "रमब'। ३ ख. घ. भवाः पातालजा वा रा'।