पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१६
[सर्गः ६]
श्रीमच्छंकरदिग्विजयः ।


अपाङ्गेरुत्तुङ्गेरमृतझरभडैः परगुरो
शुचा दूनं दीनं कलय दयया मामविमृशन् ।।
गुणं वा दोषं वा मम किमपि संचिन्तयसि चे
तदा कैव श्लाघा निरवधिकृपानीरधिरिति ॥ ६ ॥
स्यात्ते दीनदयालुताकृतयशोराशिांत्रिलोकगुरो
तूर्ण चेद्दयसे ममाद्य न तथा कारुण्यतः श्रीमति ॥
वर्षन्भूरि मरुस्थलीषु जलभृत्सद्भिर्यथा पूज्यते
नैवं वर्षशतं पयोनिधिजले वर्षन्नपि स्तूयते ॥ ७ ॥
त्वत्सारस्वतसारसारससुधाकपारसत्सारस्स
स्रोत:संभृतसंततोज्ज्वलजलक्रीडा मतिर्भ मुने ॥
चञ्चत्पञ्चशरादिवञ्चनहतं न्यश्वं प्रपञ्चे हित
ज्ञानाकिचनमा विरिंश्चमखिलं चाऽऽलोचयन्त्यश्वतु ॥ ८ ॥




रपारगं मां विधेहि । उपजातिवृत्तम् ।। ५ । [ महतत्रिविधपरिच्छेदशुन्यस्य ब्रह्मणो
दिदृक्षुर्दर्शनेच्छुस्तत्साक्षात्कारापेक्षोऽहम् ] ।। ५ ।।
 हे परंगुरो मम गुणं वा दोषं वाऽविचारयन्नत्युचैः कटाक्षलक्षणैरमृतझरभङ्गेः सुधा
प्रवाहतरङ्गेर्दयया शोकेन खिन्नमत एव दीनं मां कलयावलोकय । गुणदोषविचारणे
बाधकमाह । गुणं वा दोषं वा किमपि मम चिन्तयासि चेत्तदा श्रीशंकरो निरवविकृपा
समुद्र इति कैव लाघा न काऽपीत्यर्थः । शिखरिणी वृत्तम् ॥ ६ ॥
 एतदेव द्रढयन्सदृष्टान्तमाह । हे त्रिलोकीगुरो शीघ्र गुणदोषविचारं विनैवाद्य
ममोपरि दयां करोषि चेतर्हि ते दीनदयालुतासंपादितयशोराशिर्यथा स्यात्तथा श्रीमति
कारुण्यतो न स्यात् । तवादीनदयालुता कृत, यशेोराशिर्न स्यादिति वा कृतयशोरा
शिास्त्वमिति वा । अस्मिन्पक्ष उभयैत्रादीनदयालुतेत्येव च्छेदः । यतो मरुस्थलीषु भूरि
वर्षञ्जलभृन्मेघः सद्भिर्यथा पूज्यते समुद्रजले वर्षशतं वर्षन्नपि तथा न स्तूयत इत्यर्थः ।
शार्दूलविक्रीडितं वृत्तम् ॥ ७ ॥
 त्वदीयसरस्वत्याः सार एव सारससुधाकूपारश्चन्द्रसँबन्ध्यमृतसमुद्रस्तस्य यत्सत्सा
रसस्रोतोभिः सलक्षणानां सारसानां पक्षिणां कमलानां वा स्रोतोभिः प्रवाहैः संभृतं
संमिश्रितं संश्रितं वा संततमुज्ज्वलं जलं तस्मिन्क्रीडा यस्यास्तथाभूता सती मे मति
मुने चञ्चन्स्फुरन्यः पञ्चशरः ।


१ क. ‘रमगु'। २ क. ग. 'तू । यतो । ३ ख. घ. 'यत्र दी।