पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग:६]
२१५
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।


उत्थाप्य तं गुरुरुवाच गुरुद्विजानां
कस्त्वं क धाम कुत आगत आत्तधैर्यः ।
बालोऽप्यबालधिषणः प्रतिभासि मे त्व
मेकोऽप्यनेक इव नैकशरीरभावः ॥ ३ ॥
पृष्टा बभाण गुरुमुत्तरमुत्तरज्ञा
विप्रो गुरो मम गृहं बुध चोलदेशे ।।
यत्राऽऽपगा वहति तत्र कवेरकन्या
यस्याः पयो हरिपदाम्बुजभक्तिमूलम् ॥ ४ ।।
अटाट्यमानो महतो दिदृक्षु
क्रमादिमं देशमुपागतोऽस्मि ।
बिभेमि मजन्भववारिराशौ
तत्पारगं मां कृपया विधेहि ।। ५ ।।




 तं ब्राह्मणकुमारमुत्थाप्य द्विजानां गुरुर्देशिक उवाच । त्वं को ब्रह्मणो वा क्षत्रि
यादिव धाम गृहं त्वदीयं केदानीं त्वं कस्माद्देशादागतो यत आत्तं गृहीतं वैर्य येन
सोऽतो बालोऽप्यबालबुद्धिस्त्वं मे प्रतिभासि पुनश्चैकोऽप्यनेक इवै प्रतिभासि । निर्भ
यत्वात् । पुनश्च न विद्यत एकस्मिन्नपि शरीरेऽहंभावो यस्य सः । पाठान्तरे त न
विद्यत एकस्य शरीरस्यापि भानं यस्येति व्याख्येयम् ॥ ३ ॥ [ कुतो हेतोरि
हाऽऽगतोऽसीति संबन्धः । नैकेति । न विद्यत एकः केवलः शरीरे भावोऽहंभावो
यस्य स तथा । उपागमनक्षण एव केवलं मत्पादयोरेव दण्डवत्पतितत्वात्तथात्वाभि
त्यर्थः । अत एव । एकोऽपि वस्तुतोऽद्वतोऽपि व्यवहारत एकव्यक्तिकोऽपि । अनेक
इव सर्वात्मक इव त्वं मे पतिभासीत्यनुकृष्य योज्यम् । एवं च मश्र एवोपदेशोऽ
पीति व्यज्यते । उत्प्रेक्षालंकारः ] ॥ ३ ॥
 एवं पृष्ट उत्तरज्ञो गुरुं प्रैतिजगाद हे गुरोऽहं विप्र इति पथमश्रस्योत्तरम् ।
द्वितीयस्योत्तरमाह हे बुध यस्या जलं हरिपदाम्बुजभक्तेः कारणं सा कावेरी नदी
यत्र चलाति तस्मिश्धोलाख्ये देशे मम गृहमस्तीत्यर्थः । सर्वज्ञस्य तव न किंचिदप्यवि
दितमिति संबोधनाशयः ॥ ४ ॥ [ कवेरकन्या कवेरनाम्नो महर्षेः पर्वतस्य वा
कन्या ] ॥ ४ ॥
 तृतीयमश्रस्योत्तरमाह । महतो दर्शनेच्छुरटाठ्यमानो भृशमटमानः । 'सूचिवसूत्रि
मूञ्यव्यत्र्थशूणतिभ्यो यङ्काच्यः' इति यङ् । क्रमादिमं देशमुपागतोऽस्मि । एवं
पृष्टमावेद्य स्वप्रयोजनमावेदयाति। संसारसमुद्रे मज्जन्बिभेमि तस्मात्कृपया संसारसमुद्रा


१ ख. 'स्त्वमेकोऽ। २ ख. 'व मे प्र'। ३ ख. घ. 'प्रत्युत्तरं ज'।