पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१४
[सर्गः ५]
श्रीमच्छंकरदिग्विजयः ।


इति श्रीमाधवीपे तत्मुस्वाश्रमनिवासगः ॥
संक्षेपशंकरजये सगोंऽयं पञ्चमोऽभवत् ॥ ५ ॥
दधीतवेदो दलयन्स्वभासा ।।
तेजांसि कश्यत्सरसीरुहाक्षी
दिदृक्षमाणः किलदेशिकेन्द्रम् ॥ १ ॥
आगत्य देशिकपदाम्बुजयोरपप्त
त्संसारवारिधिमनुत्तरमुत्तिषुः ॥
वैराग्यवानकृतदारपरिग्रहश्च
कारुण्यनावमधिरुह्य दृढां दुरापाम् ॥ २ ॥




 [इति श्रीति । तदिति । तस्य श्रीशंकराचार्यस्य यः सुखाश्रमनिवासो जीवन्मु
क्तिसुखप्रदतुरीयाश्रमाख्यसंन्यासस्तं गच्छति प्रतिपादयतीति तथा ।। ७३ । इत्यद्वै
 इति श्रीपरमहंसपरिव्राजकाचार्यबालगोपालतीर्थश्रपिादशिष्यदत्तवशावतंसरामकु
मारसूनुधनपतिसृरिकृते शांकरविनयडिण्डिमे पञ्चमः सर्गः ।। ५ ।।

अथ षष्ठसर्गस्य टीका ।


 एवं सपरिकरं जीवन्मुक्तिसुखपापकं श्रीशंकरकतृकं चतुर्थाश्रमनिवासमुपवण्यथदानी
तत्कर्तृकां ब्रह्मविद्यापतिष्ठितिं सपरिकरां वर्णयितुमुपक्रमतेऽथेत्यादिना । अथ काशी
प्राप्त्याद्यन्तरं कश्चित्कमलेक्षणो ब्राह्मणसुतोऽधीतवेदो देशिकेन्द्रं दिदृक्षमाणाः स्वभासा
तेजांसि दलयन्नादरादागमदिति योजना । उपजाति वृत्तम् ॥ १ ॥ [ कश्चिदज्ञात
नामादिः ] [सरसीति । पद्मवत्प्रसन्ननयन इति यावत् । एतेनोक्तविवेकादिशमादिसंप
दन्तसामग्री सृचिता । अत एव दिदृक्षमाणोऽद्वैतब्रह्मात्मैक्यापारोक्ष्यमात्रेच्छुरि
त्यर्थः ] ॥ १ ॥
 दृढां दुष्पापां गुरुकारुण्यनावमधिरुह्य दुरुत्तरं संसारसमुद्रमुत्तितीर्षवैराग्यवान्न
कृतः स्त्रीपरिग्रहो येन स आगत्य श्रीशंकरस्योपदेष्टश्चरणकमलयोरपप्तत्पतितवान् ।
वसन्ततिलका वृत्तम् ॥ २ ॥ [ स इत्यार्थिकम् । यतो वैराग्यवानतः । अकृतेति ।
ब्रह्मचार्येवेत्यर्थः । अनुत्तरमुत्तरणमुत्तरो न विद्यतेऽद्वैतविद्यां विनोत्तरो यस्य तमित्यर्थः ।
अपमन्निपपातेत्यन्वयः । एतेन दण्डवत्साष्टाङ्गप्रणामो ध्वन्यते ] ॥ २ ॥