पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग:५]
२१३
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।


श्यामला कचिदपाङ्गमयूखै
श्चित्रिता कचन भूषणभाभिः ।
पाटला कुचतटीगलितैयाँ
कुटुमैः कचन दिव्यवधूनाम् ॥ ६९ ॥
सोऽवगाह्य सलिलं सुरसिन्धो
रुत्ततार शितिकण्ठजटाभ्यः ।
जावीसलिलवेगाहृतस्त
द्योगपुण्यपरिपूर्ण इवेन्दुः ॥ १७० ॥
स्वर्णदीजलकणाहितशोभा
मूर्तिरस्य मुतरां विललास !।
पुत्रिका शशिशिलारचितेव ॥ ७१ ॥
विश्वेशश्चरणयुगं प्रणम्य भक्त्या
हर्याचैस्त्रिदशवरैः समर्चितस्य ।
सोऽनैषीत्प्रयतमना जगत्पवित्रे
क्षेत्रेऽसाविह समयं कियन्तमार्यः ।। ५५६ ।।




 दिव्यवधूनां कटाक्षकिरणैः कचिदतिश्यामा तासां भूपणदीप्तिभिः कचन चित्रिता।
विचित्रभूषणभानां विचित्रत्वात् । तासां स्तनतटीभ्यो गाँलतः कुङ्कुमः कचित्पाटला
धेतरतैवंभूता या तां संदशेति पूर्वेणान्वयः ॥ ६९ ॥
 स श्रीशंकरः सुरनद्या गङ्गाया जलमवगाह्य शितिकण्ठस्य शिवस्य जटाभ्यो जाह्न
वीसलिलवेगेन हृतस्तस्या जाह्नव्याः संयोगेन पुण्येन परिपुर्णचन्द्र इवोत्तारोत्लुतः
॥ १७० ॥
 स्वः सिन्धोर्जलकणैराहिता शोभा यस्याः साऽस्य शंकरस्य मूर्तिः सुतरां शुशुभे ।
तत्र दृष्टान्तः। चन्द्रकिरणैर्गलतां जलकणानामङ्काश्चिन्हानि यस्याः सा चन्द्रकान्ताश
लारचिता मतिमा यथा तद्वत् ॥ ७१ ।॥ [ पुत्रिकापुतलिकेवेत्यर्थः ] ।। ७१ ।।
चवरणद्वय
 विश्वमीष्ट इति विश्धेट्तस्य विश्वनियन्तुर्विष्ण्वादिदेववरैः संपूजितस्य
भक्त्या प्रणम्य प्रयतमनाः सोऽसावार्यः कियन्तं कालं जगत्पवित्रेऽस्मिन्क्षेत्रेऽनैषी
नीतवानित्यर्थः । महर्षिणी वृत्तम् ।। ७२ ।।


१ ख. ग. घ. 'करो ग'।