पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१२
[सर्गः ५]
श्रीमच्छंकरदिग्विजयः ।


प्राप तापसवरः स हि काश
नीपकाननपरीतसमीपाम् ।।
आपगानिकटहाटकचश्च
यूपपङ्किसमुदश्वितशोभाम् ॥ ६५ ॥
मन्दतीव्रतपसः फलभूताम् ।।
योगिराडुचिततीरनिकुञ्जां
भोगिभूषणजटातटभूषाम् ॥ ६६ ॥
विष्णुपादनस्वराजननाद्वा
शंभुमौलिशशिसंगमनाद्वा ॥
या हिमाद्रिशिस्वरात्पतनाद्वा
स्फाटिकोपमजला प्रतिभाति ॥ ६७ ॥
गायताव कलपट्पदनाद्
मुश्चतीव हसितं सितफेनैः ।
श्लिष्यतीव चपलोर्मिकरैर्या ॥ ६८ ॥




 स हि तापसश्रेष्ठः श्रीशांकरः काशीं प्राप । तां विशिनष्टि । नीपानां कदम्बानां
वैनेन व्यापं समीपं यस्या आपगाया नद्या निकटानां सुवर्णेन चञ्चतां यूपानां यज्ञ
स्तम्भानां पङ्गिभिः समुदश्विता शोभा यस्यां सा ताम् ॥ ६५ ॥
 एवं काशीमुपवण्र्य गङ्गां वर्णयति । स योगिराङ्गीरथेन तप्तस्यामन्दतीव्रस्यात्य
न्ततक्षिणस्य तपसः फलभूतामुवितास्तीरे निकुञ्जा यस्याः सर्पभूषणस्य शिवस्य जटानां
तटस्य भूषामलंकृतिं गङ्गां संददर्श ॥ ६६ ।।
 स्फाटिकमणिसद्दशजलां गङ्गां विधोत्प्रेक्षते । विष्णोश्चरणनखाजननाद्वा । संगमनं
समागमः । हिमाद्रिार्हमाचलः ॥ ६७ ॥ [ 'नखोऽस्त्री नखरोऽस्त्रियाम्' इत्यमरः ।
स्फाटिकेति । स्फाटिकोपलवत्स्फटिकपाषाणवज्जलं यस्याः सा तथेत्यर्थः] ॥ ६७ ॥
 अव्यक्ताक्षरैर्मधुरैभ्रमरनादैर्गायतीव वायुनोध्र्वचालितैः कमलैर्तृत्यतीव घेतैः फेनैहसं
मुञ्चतीव चपलोर्लिमक्षणहस्तैरालिङ्गनं कुर्वतीव ॥६८॥ [ गङ्गायां कमलवर्णनं

‘स्वर्गापगाहेममृणालिनीनां नाला मृणालाग्रभुजे भजामः’


 इत्यादिनैषधादौ दृष्टत्वात्कविसमयत्वादेवाविरुद्धम् ]।। ६८ ।।