पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग:५]
२११
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।


स त्वमुत्तमपुमानसि कश्चि
तत्त्ववित्प्रवर नान्यसमानः ।
तद्यतस्व निरवद्यनिबन्धः
सद्य एव जगदुद्धरणाय ॥ ६१ ।।
गच्छ वत्स नगरं शशिमौलेः
स्वच्छदेवतटिनीकमनीयम् ।
तावता परमनुग्रहमाद्या
देवता तव करिष्यति तस्मिन् ॥ ६२ ॥
पावयन्निजदृशा विससर्ज ।।
भावतः स्वचरणाम्बुजसेवा
मेव शश्चदभिकामयमानम् ॥ ६३ ॥
पङ्कजप्रतिभटं पदयुग्मं
शंकरोऽस्य निरगादसहिष्णुः ॥
तद्वियोगमभिवन्द्य कथंचि
त्तद्विलोकनमयन्त्दृदयाब्जे ॥ ६४ ॥




 हे तत्वविच्छेष्ठ तत्तस्मान्निर्गुष्टग्रन्थैर्यतस्व ॥६१॥ [ अथ प्रकृतकर्तव्यं कथयाति ।
स त्वं कश्चिदवाङ्मनसगम्यः । उत्तमः पुमान्स उत्तमः पुरुषः

'उत्तमः पुरुषस्त्वन्यः परमात्मत्युदाहृतः'


 इति श्रुत्या प्रसिद्धः परशिव इत्यर्थः ] ॥ ६१ ॥
 शशिमौलेश्चन्द्रशेखरस्य नगरं स्वच्छरूपया देवनद्या गङ्गया कमनीयं सुन्दरं
तावता गमनमात्रेणैव तस्मिन्नगर आद्या शिवाख्या देवता तव परमनुग्रहं करि
प्यति ॥ ६२ ॥
 एवमेनं श्रीशंकरं दयालुरनुशासनं कृत्वा दृशा कृपादृष्टया पवित्रीकुंवन्भावाद्भ
क्त्यतिशयेन स्वचरणाम्बुजसेवामेव सदैवाभिकामयमानं विससर्ज ॥ ६३ ॥ [ विस
सर्ज काशीं प्रति प्रेषयामासेत्यर्थः] [ ननु किं भक्तिहीनत्वाद्विश्वमुक्तिप्रदो विश्धे
श्वर एव त्वय्यनुग्रहं करिष्यतीति वियाऽसाधनेन विसृष्टो नेत्याशयेन तं विशिनष्टि ।
भावव इत्याद्युत्तरार्धेन । शाश्चदपि निरन्तरमपीत्यर्थः । एवंच न समाप्तपुनरात्तत्वदो
षोऽपि ] ॥ ६३ ।।
 अस्य श्रीगोविन्दमाथस्य गुरोः पङ्कजपतिभटं पदद्वंद्वमभिवन्द्य तस्य पदबुग्मस्य
वियोगमसहिष्णुरपि तस्य विलोकनं हृद्याब्जेऽयन्मामुवन्कथंचिन्निरगात् ॥ ६४ ॥