पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१०
[सर्गः ५]
श्रीमच्छंकरदिग्विजयः ।


मद्वचः स च निशम्य सभायां
विद्वदग्रसर वाचमवोचत् ।।
पूर्वमेव दिविषद्भिरुदीर्ण
पार्वतीपतिसदस्ययमर्थः ।। ५७ ।।
वत्स तं शृणु समस्तविदेको
मत्समस्तव भविष्यति शिष्यः ।
कुम्भ एव सारतः सकल यः
संहरिष्यति महोल्बणमम्भः ॥ ५८ ॥
दुर्मतानि निरसिष्यति सोऽयं
शर्मदायि च करिष्यति भाष्यम् ॥
कीर्तयिष्यति यशास्तव लोकः
कार्तिकेन्दुकरकौतुकि येन ॥ ५९ ॥
इत्युदाय मुनिराट्स वनान्ते
पत्युराप सुगिरिं गिरिजायाः ।
तन्मुस्वाच्द्रतमशेषमिदानीं
सन्मुनिप्रिय मया त्वयि दृष्टम् ॥ १६० ।।




 मम वचनं स च पराशरसूनुः श्रुत्वा सभायां हे विद्वदयैसर वाचमुक्तवान् । तां
दर्शयति । दिविषद्भिर्देवैरयं त्वदुक्तोऽर्थः शिवस्य सभायामुक्तः ॥ ५७ ॥ [ विद्वद
यसरा पण्डितपुरोगा वाचा भागुरिमतेन हलन्तानां टाविधानाद्वाणी यथा स्यात्तथाऽ
वोचदित्यन्वयः । तथा च न पौनरुक्त्यम् ] ॥ ५७ ॥
 तस्माद्धे वत्सै तमर्थ त्वं शृणु समस्तवित्सर्वज्ञः ॥ ५८ ॥
 सुखप्रदं भाष्यं करिष्यति येन शिष्येण तत्कर्तृकेण भाष्येण वा कार्तिकचन्द्रकि
रणवत्कौतुकमस्यास्तीति तव यशो लोकः कीर्तयिष्यति ॥ ५९ ॥ [ येन शिष्येण
द्वारीभूतेनेत्यर्थः ] ॥ ५९ ॥
 इत्येवं प्रकारेण स मुनिराड़ेदव्यासो वनमध्य उक्त्वा पार्वत्याः पत्युः शिवस्य गिरिं
कैलासं प्राप तस्य व्यासस्य मुखाच्छूतं सर्वं मया हे सन्मुनिभिय त्वयि दृष्टम्॥६०॥
[ उपसंहरति । इतीति । वनान्त उक्तवनमध्ये । सह्यादिपाषाणमयगिरिव्युदासार्थ
सूपसर्गः । तेषामपि दक्षिणकैलासादित्वेन शिवावासत्वादित्याशयः । हे सन्मुनिपिय ।
सतां व्यासादिमुनीनामिष्ट शंकर ] ॥ ६० ॥


१ क. 'प्रचर । क. २ 'प्रचर । ३ क. ख. ग. 'त्स त्वं ।