पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१८
[सर्गः ६]
श्रीमच्छंकरदिग्विजयः ।


न चञ्चद्वैरिवं पदमपि भवेदादरपदं
वचो भव्यं नव्यं यदकृत कृती शंकरगुरुः ॥
चकोरालीचञ्श्रूपुटदलितपूर्णेन्दुविगल
त्सुधाधाराकारं तदिह वयमहिमहि मुहुः ॥ ११ ॥




'यस्य स्त्री तस्य भोगेच्छा निःस्त्रीकस्य क भोगभूः ।
त्रियं त्यक्त्वा जगत्त्यक्तं जगत्यक्त्वा सुखी भवेत्'


 इति । एतादृशा विषयाः । सुषमेति । एतेन परिणामेऽनर्थकारित्वं द्योत्यते ।
ननु मास्त्वैहिकविषयासक्तिस्तेषां स्यादीनां जरादिदूषितत्वात्पारात्रिकेषु तदभावात्तत्रासौ
तव स्यादेवेत्यत आाह न गण्यमित्याद्युत्तरार्धेन । तथा नोऽस्माकम् । पुण्यं यज्ञादिसुकृ
तसाध्यम् । रुचिरतरेति । अतिशयेन रुचिरारम्यैतादृशी या रम्भा तस्या या कुच
तटी स्तनस्थली तस्या यः परीरम्भ आलिङ्गनं तस्य य आरम्भ उपक्रमस्तेनो
ज्ज्वलं रम्यमित्यर्थः । अत्र रम्भायाः सुन्दरतरत्वाव्यतिरेकेऽपि रुचिरतरेति विशेषणं
सदीयमानाद्यवस्थासंभावितरोषादिव्युदासार्थमेवेति भावः । अत एवोक्तं भर्तृहरिणा ।

'नामृतं न विषं किंचिदका मुग्धा नितम्बिनी ।
सेवामृतलता रक्ता विरक्ता विषवलरी'


 इति । एवं चात्राऽऽलिङ्गनारम्भे तत्कर्तृकत्वं द्योत्यते । अत एव तेन वृन्दारकव
न्द्यपरस्याप्युज्ज्वलत्वलक्षणरम्यत्वमपीति व्यज्यते । तदुक्तं मदीये भागीरथीकथाभि
धचम्पूकाव्य ।

'धान्यानां मृदुलपदाः सुवर्णरूपा
सदृत्ताः सरसगुणाः प्रसादशीलाः ।
नानालंन्कृतिविलसद्ध्वनिमचारा
श्रुधुम्बन्ति स्वरसत आास्यमाज्यवाचः’


 इति । एतादृशमपि परंदरपदमैन्द्रस्थानमपि न गण्यं नैव मान्यमस्तीति संबन्धः ।
तत्र हेतुस्तु पुण्यमिति विशेपणपदेनैव सूचितः । पुण्यसाध्यत्वेन तस्य तत्क्षये क्षीण
त्वादु:खरूपमेव तदित्याशयः । अत एवाऽऽम्रायते । ‘तद्यथेह कर्मवितो लोक
क्षीयत एवमेवामुत्र पुण्यवितो लोकः क्षीयते' इति । रूपकादयोऽलंकाराः ॥ १० ॥
तहिं ब्रह्मपदं भवतामाद्रपदं स्यान्नेत्याह । नेति । अनेने हामुत्रार्थभोगविरागो
दर्शितः । अथ श्रवणौत्सुक्यं दर्शयति । कृती शंकरगुरुर्यद्भव्यं कल्याणात्मकं नव्यं
नवीनं वचनमकृत तद्विरहातुरचकोरपङ्कीनां चवश्रूपुटैर्दलितात्पूर्णचन्द्राद्वलितायाः सुधा