पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग १]
१७
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।

शिवविष्ण्वागमपरैर्लिङ्गचक्रादिचिह्नितैः ।
पोखण्डैः कर्म संन्यस्तं कारुण्यमिव दुर्जनैः ॥ ३५ ॥
अनन्येनैव भावेन गच्छन्त्युत्तमपूरुषम् ॥
श्रुतिः साध्वी मदक्षीबैः का वा शाक्यैर्न दूषिता ॥ ३६ ॥
सद्यः कृत्तद्विजशिरःपङ्कजाॉर्चितभैरवैः ।।
न ध्वस्ता लोकमर्यादा का वा कापालिकाधमैः ।। ३७ ।।
अन्येऽपि बहवो मार्गाः सन्ति भूमौ सकण्टकाः ॥
जनैर्येषु पदं दत्त्वा दुरन्तं दुःखमाप्यते ।। ३८ ।।
तद्रवाॐोकरक्षार्थमुत्साद्य निखिलान्खलान् ।।
वत्र्म स्थापयतु श्रौतं जगद्येन सुखं व्रजेत् ॥ ३९ ॥




 क्रतुरित्यक्षरद्वये श्रुतेऽपि सति श्रोत्रे पिदधाति कर्णपिधानं कुर्वन्ति ॥ ३४ ॥
[ क्रतुरिति । ‘सप्ततन्तुर्मखः क्रतुः' इत्यमराद्यज्ञः ] ॥ ३४ ॥
 शिवेति । स्पष्टोऽर्थः ।। ३५ । [ संन्यस्तं त्यक्तम् । विधिं विनैव समुज्झितमि
त्यर्थः । तेन नाधिकारिकर्तृकवैधसंन्यासऽतिव्याप्तिरिति तत्त्वम् ] ॥ ३५ ॥
 यथा साध्वी पतिव्रताऽनन्येनैव भावेन स्वपतिमनुसरन्ती मदोन्मतैर्तुष्टैष्यते त
थोत्तमपूरुषं क्षराक्षरातीतं परमात्मानमनन्येनैव भावेन गच्छन्ती श्रुतिः साध्वी मदक्षी
चैः शाक्यैबद्वैिः का वा न दूषिताऽपितु सर्वेव दूषिता । तथाचोत्तमपुरुषेण त्वया
स्वपतिपादिका श्रुतिरवश्यं रक्षणीयेति भाव ।। ३६ । [ भावेन स्वाभिप्रायेणे
त्यर्थः । पक्षेऽव्यभिचारिणैव प्रेम्णेति यावत् । ][ उत्तमेति ।
 'उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः’ इति भगवद्वचनात्परमात्मानमित्यर्थः । ]
[ पक्षे ब्राह्माविवाहाविधिना परिणीतत्वात्स्वपतिरुपमेव सर्वोत्तमं कान्तमित्यर्थः । गच्छ
न्ती तात्पर्यतः पर्यवस्यन्ती । पक्षे । अभिसरन्ती ] [ श्रुतीति । श्रुतिरेव साध्वी
पतिव्रता । पक्षे श्रुतिरिव सावॉशिकशुद्धा साध्वी पतिव्रतेति यावत् । मदक्षीबैवि
द्यामदादिनोन्मतैः । पक्षे मद्यमदादिनोद्धान्तैरित्यर्थः ] ॥ ३६ ॥
सद्यः कृतानि च्छिन्नानि द्विजानां शिरांस्येव पङ्कजानि तैरचैिवतो भैरवो यैस्तैः
कापालिकाधमैलोकमर्यादा का वा न ध्वस्ता किं तु सवैव नाशितेत्यर्थः ।। ३७ ।।
 पदं दत्त्वा गत्वा ॥ ३८ ॥ [ अन्येऽपीति । तार्किकादय इत्यर्थः ] ॥ ३८ ॥
 तत्तस्मादुत्साद्य विनाश्य श्रौतं वत्र्म वैदिकं मार्गम् ।। ३९ । [ श्रौतं श्रुतिमात्र
प्रतिपादितं पूर्वोत्तरमीमांसालक्षणम् । नतु तम्रमिश्रितमित्यर्थः ॥ ३९ ॥
 


१ ख. ग. पाषण्डैः ।