पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६
[सर्गः १]
श्रीमच्छंकरदिग्विजयः ।

तत्प्रणीतागमालम्बैबौद्वैर्दर्शनदूषकैः ॥
व्याप्सेदानीं प्रभो धात्री रात्रिः संतमसैरिव ॥ ३१ ॥
वर्णाश्रमसमाचारान्द्विषन्ति ब्रह्मविद्विषः ॥
बुवन्त्यान्नायवचसां जीविकामात्रतां प्रभो ॥ ३२ ॥
न संध्यादीनि कर्माणि न्यासं वा न कदाचन ।।
करोति मनुजः कश्चित्सर्वे पांरखण्डतां गताः ॥ ३३ ॥
श्रुते पिदधति श्रोत्रे क्रतुरित्यक्षरद्वये ।।
क्रियाः कथं प्रवर्तेरन्कथं क्रतुभुजो वयम् ।। ३४ ॥




बुद्धो नाम्रा जिनसुतः कीकटेषु भविष्यति' ।


 इति भागवतोक्तर्बद्धावतार इत्यर्थः ] ॥ ३० ॥
 यद्यपि जनार्दनोऽस्मद्धिताय दैत्यान्पूर्वे वञ्चितवांस्तथाऽपीदानीं तेन बुद्धेन प्रणीता
राविता य आगमास्तदालम्बैबौद्वैश्यते कर्मोपासना ज्ञानं च येन यस्मिन्निति वा त
द्दर्शनं कर्मादिप्रतिपादकं वेदादिशास्त्रं तदूषकेबद्वैधत्री पृथिवी व्याप्ता । यथा संत
मसैर्गाढान्धकरै रात्रिस्तद्वत् । तेषां निराकरणे त्वमेव भुरिति सूचयितुं प्रभो इति
संबोधनम् । त्वयि प्रभौ सतीदमत्यन्तानुचितमिति वा संबोधनाशयः ॥ ३१ ॥ [ द
शर्शनेति । आस्तिकषड्दर्शनीनिन्दकैरित्यर्थः । धात्री
 “धात्री जनन्यामलकी वसुमत्युपमातृषु' इति मेदिन्याः पृथ्वीत्यर्थः ] ॥ ३१ ॥
 अनर्थरूपं तेषां कृत्यमाहुः । वर्णाश्रमाणां ये सम्यगाचारास्तान्द्विषन्ति यतो ब्र
ह्माणं ब्राह्मणं वेदं तपो ब्रह्मा च विद्विषन्तीति ब्रह्मविद्विषोऽत एव वेदवचनानां जी
विकामात्रतां बुवन्ति । वेदा जीविकार्थ निर्मिता इति कथयन्ति हे प्रभो ॥ ३२ ॥
[ आन्नायेति । 'श्रुतिः स्री वेद आाम्रायस्त्रयी' इत्यमराद्वेदवाक्यानामित्यर्थः] ॥३२॥
न्यासं संन्यासं गताः माप्ताः ॥ ३३ ॥ [पाखण्डताम्
[ सर्ग १ ]

'पाशब्देन त्रयीधर्मः पारक्षण इति स्मृतेः ।
तं खण्डयन्ति ये तकैस्ते पाखण्डा इति स्मृताः ।


 इत्यभियुक्तोक्तर्नास्तिकतामित्यर्थः ] ॥ ३३ ॥



 

१ ख. ग. पाषण्'।