पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग:५]
२०५
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।


वारिदा यतिवराश्च सुपाथो
धारया सदुपदेशगिरा च ॥
ओषधीरनुचरांश्च कृतार्थी
कृत्य संप्रति हि यान्ति यथेच्छम् ॥ ४१ ॥
शीतदीधितिरसौ जलमुग्भि
र्मुक्तपद्धतिरतिस्फुटकान्तिः ॥
भाति तत्वविदुषामिव बोधो
मायिकावरणनिर्गमशुभ्र ॥ ४२ ॥
वारिवाहनिवहे प्रतियाते
भान्ति भानि शुचिभानि शुभानि ।
मत्सरादिविगमे सति मैत्री
पूर्वका इव गुणाः परिशुद्धाः ॥ ४३ ॥
मत्स्यकच्छपमयी धृतवन्ना
गर्भवर्तिभुवना नलिनाढ्या ।
श्रीयुताऽद्य तटिनी परहंसैः
सेव्यते मधुरिपोरिव मूर्तिः ॥ ४४ ॥




 जलदाः सुजलस्य धारयोषवीः कृतार्थीकृत्य यतिवराश्च सदुपदेशवाचा पुनरनु
चरांश्च कृतार्थीकृत्य संमति यथेच्छ गच्छन्ति ॥ ४१ ॥ [मुपाथ इति । ‘कबन्धमु
दकं पाथः' इत्यमराद्विपुलजलधारयेत्यर्थः । ओषधीरिति । 'ओषध्यः फलपाकान्ताः'
इत्यमराद्त्रीह्यादीनित्यर्थः । तुल्ययोगितालंकारः ] ॥ ४१ ॥
 अभसँौ शीतदीधितिश्चन्द्रो जलमुग्भिर्मेधैस्त्यक्त अभाकाशमागों यस्य सोऽतिस्फुट
कान्तिर्भाति मायिकस्याऽऽवरणस्य निर्गमेन शुभ्रः शुद्धस्तत्त्वविदां बोधो यथा मका
शाते तद्वत् ॥ ४२ ॥ [मुक्तेति । अत एव । स्फुटेति । शुभ्रः शुद्धः ] [ उपमा
लंकारः ] ॥ ४२ ॥
 वारिवाहानां मेघानां निवहे समूहे प्रतियाते सति शुचिभानि शुद्धमभाणि शुभानि
भानि नक्षत्राणि भान्ति । यथा रागद्वेषादिविगमे सति मैत्रीपूर्वका गुणाः करुणा
मुदितादयः परिशुद्धाः प्रकाशन्ते तद्वत् ॥ ४३ ॥ [ उपमालंकारः ] ॥ ४३ ॥
 मत्स्यकच्छपमयी पुनश्च धृतं चक्रे सुदर्शनाख्यं यया गर्भवर्तीनि चतुर्दशा भुव
नानि यस्या नलिनैः कमलैराढ्या लक्ष्म्या संयुता मधुरिपोर्विष्णोर्मुर्तिर्थथा परहंसैः
परमहंसपरिव्राजकैर्यतिभिः सेव्यते तद्वत् । अद्य मत्स्यादिप्रचुरा धृतानि चक्राणि


१ ख. ग. 'गुणा मु'।