पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०४
[सर्गः ५]
श्रीमच्छंकरदिग्विजयः ।


सोऽभिमय करकं त्वरमाण
स्तत्प्रवाहपुरतः प्रणिधाय ॥
कृत्स्त्रमत्र समवेशायदम्भः
कुम्भसंभव इव स्वकरेऽब्धिम् ॥ ३८ ॥
तं निशम्य निखिलैरपि लोकै
रुत्थितोऽस्य गुरुक्तमुदन्तम् ॥
योगसिद्धिमचिरादयमापे
त्यभ्यपद्यततरां परितोषम् ॥ ३९ ॥
छात्रमुख्यममुमाह कियद्भि
वसरैर्गतघने गगने सः ।
पश्य सौम्य शारदा विमलं स्वं
विद्ययेव विशदं परतत्त्वम् ।। १४० ।।




 पश्चात्स श्रीशंकरस्त्वरमाणः करकं कुम्भमभिमन्त्र्य स चासौ पवाहश्च तस्याः
मवाह इति वा तस्याग्रे प्रस्थाप्यात्र करके सर्व जलं प्रावेशयत् । अगस्त्यो यथा समुद्र
स्वहस्त आवेशायत्तथेत्यर्थः ।॥ ३८ ॥ [ सोऽभिमन्येति । स श्रीशंकरभगवत्पादः ।
अभिमश्रय पूर्वोक्तक्षणमात्रतूष्णींभावेन विचार्य श्रीमद्राविन्दभगवत्पृज्यपादाख्यगुरोर्डढ
समाधिनिष्ठत्वेन तं मत्युक्तोपश्ठवप्रशमनमार्थनानवसरात्तत्सांनिध्ये नैजैश्धर्यप्रकाशने
मर्यादाभङ्गाच स्वयमेव तत्कार्यं न वेति संशये बह्वनुग्रहस्य न्याय्यत्वात्स्वयमपि
निरुक्तोपद्रवप्रशमनं विधेयमेवेति निर्णायेति यावत् ! त्वरमाणः सन् ] [एतेनोक्तकारु
ण्याद्रभसः सूचितः । उपमालंकारः ] | १३८ ॥
 तमुदन्तं वृत्तान्तं निखिलैरपि लेोकैरुत्तं समावितो व्युत्थितोऽस्य श्रीशंकरस्य
गुरुः श्रुत्वाऽचिराच्छीघ्रमेवायं योगसिद्धिमवापति परितोषमभ्यपद्यततरामतिशयेन
परितोषं प्राप्तवानित्यर्थः ॥ ३९ ॥
 कियद्भिर्दिवसैर्गतघने गगने सति शिष्द्रयायममुं श्रीशंकरं स गुरुराह । यदुवाच
उदाह । हे सौम्य प्रियदर्शन शरत्कालेन विमलं गगनं पश्य तत्र दृष्टान्तो यथा
ब्रह्मविद्यया विशादमनवच्छिन्त्रं ब्रह्मात्मैक्यलक्षणं तत्त्वं तद्वत् ॥ १४० ॥ [ उपमालं
कारः ] ॥ १४० ॥


१ग. साम्य । २ ग. सम्य ।