पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९८
[सर्गः ५]
श्रीमच्छंकरदिग्विजयः ।


शनै: सांत्वालापैः सनयमुपनीतोपनिषदां
चिरायत्तं त्यक्त्वा सहजमभिमानं दृढतरम् ।
तमेत्य प्रेयांसं सपदि परहंसं पुनरसा
वधीरा संस्प्रष्टुं क नु सपदि तद्धीर्लयमगात् ॥ २६ ॥




 एवं निरुद्धान्तःकरणादेस्तस्य बुद्धिर्लयमवापेत्याह । नयैव्यससूत्रैः सहितं यथा
स्यात्तथोपनिषदां शनैः सांत्वालापैरव्यर्थमधुराभाषणैरुपनीता समीपं प्रापिता चिरका
लमारभ्याऽऽत्तं स्वीकृतं सहजमनादिसिद्ध दृढतरमभिमानं त्यक्त्वा तत्क्षणमव त
श्रुत्यादिप्रसिद्धं परप्रेमास्पदं परहंसं परमात्मानं प्राप्य पुनरसौ तस्य बुद्धिः संस्पष्टम
धीरा काचिदपि तत्क्षणमेव लयमगात् । यथा काचिन्मानिनी समीपस्थानां सखीनां
युक्तिसहितं यथा भवेत्तथा सांत्वालापैरनुनयवाक्यैः कान्तसमीपं चिरायाऽऽत्तं
नंiता स्वाभाविकं दृढतरमभिमानं विहाय सपदि समुत्कृष्टं तं प्रेयांसं कान्तं प्राप्य पुनरसँ
संस्पष्टुमधीरा कस्मिश्चिदङ्गे सपदि लयमाप्तोति तथेत्यर्थः । अत्र प्रस्तुतवृत्तान्ते वण्र्यं
माने विशेषणसामान्यबलादप्रस्तुतवृत्तान्तस्यापि परिस्फुरणात्समासोक्तिरलंकारः।

'समासोक्तिः परिस्फुर्तिः प्रस्तुतेऽप्रस्तुतस्य चेत्’


 इत्युक्तेः । शिखरिणी वृत्तम् ॥ २६ ॥ [ एवमुपक्रान्तं वर्षाकालवशाद्यतानां
संचारादिव्यापारानौचित्यायातं श्रीमच्छंकराचार्थस्यासंमज्ञातसमाधिं संवर्णयति शनैरि
त्यादितिसृभिः शिखरिणीभिः। सनयं नयशब्दितव्याससूत्रोक्तयुक्तिसहितं यथा स्यात्त
थेत्यर्थः । एतेनोपनिषद्वाक्येष्वसंभावनादिसंभावितसकलदोषावभषः सूचितः । त्यक्त्वा
मिथ्यात्वतुच्छत्वाभ्यामनादृत्येत्यर्थः । तमुपनिषदुपदिष्टम् । एतादृशम् । मेयांसम् ।
तदेतत्प्रेयः पुत्रात्पेयो वित्तात्प्रेयोऽन्यस्मात्सर्वस्मादन्तरतरं यदयमात्म' इति श्रुतेः
प्रत्यगेकरसत्वेन निरुपचरितप्रेमास्पदमिति यावत्] [पुनस्तदुत्तरम् । असावुक्तबुद्धिः ।
संस्मष्टं वृतिव्याप्तिसंपादनेऽपि फलव्याप्त्यभावाभिप्रायक एव समित्युपसर्गः ।
अधीराऽसमर्था सतीति यावत् । कनु इचिदपि सत्त्वाकारपरिणतेति निर्व
चनीयेऽन्त। ५ऽन्तःकरणारूयस्वापादान इत्यथ लयमगालुीनाऽभूदित्यन्वयः । अत्र
तद्धीपदे सप्तमीबहुत्रीहौ श्लेषः । तत्पक्षे यथा । तस्मिन्वक्ष्यमाणे स्वप्रेयस्येव
ीबुद्धिर्यस्याः सा तथा सीतादिमहापातिव्रतेत्यर्थः । सनयं सयुक्तिकं यथा स्यात्तथा ।
एतेनोपदेशेऽनादरणीयत्वं सखीषु च तचातुर्यविधुरत्वं व्युदस्तम् । उपेति । उप
समीपे निीदन्त्यखण्डमुपविशन्तीति तथा तासां स्वरहःसहचरीणामित्यर्थः । शनैर्मन्दं
मन्दम् । सान्त्वालापैरव्यर्थमधुरभूरिभाषणैरिति यावत् [ चिरेति । दीर्घकालावलम्बि
तमपि ! एतादृशं सहजं यौवनारम्भेण सहैव रूपादिगर्वत्वेनाऽऽविभूतमित्यर्थः । एता
दृशमत एव । दृढतरं विनोक्तोपदेशं प्रशमनानर्हः । एतादृशमभिमानं रूपादिजन्य