पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग:५]
१९७
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।


बन्नमुस्तिमिरसच्छविगात्रा
श्चित्रकार्मुकभृतः स्वरघोषाः ।।
ध्यानयज्ञमथनाय यतीनां
विद्युदुज्ज्वलदृशो घनदैत्याः ॥ २४ ॥
उत्ससर्जुरसकृज्जलधरा
वारिदा गगनधाम पिधाय ॥
शंकरो हृदयमात्मनि कृत्वा
सजहार सकलेन्द्रियवृत्तीः ॥ २५ ॥




कन्दल नवाङ्करः-
‘कन्दलं तु कपाले स्यादुपरागे नवांङ्करे'


 इति विश्धपकाशः । बाणा नीलझिण्टी । 'नीली झिण्टी द्वयोर्वाणा' इत्यमरः ।
तथाच कुटजानां नवाङ्करैबणानां विशालरेणुभिश्च कलिता व्याप्ता वनवात्या वनसं.
बन्धिवायुसमूहाः सत्त्वरजस्तमोगुणैमिश्रिता जगत्सु मायका विलासाः परिणामा
इवाऽऽववुः प्रचलिताः ॥ २३ ॥ [ मध्यमं रजः । तदत्र वायुसमुदाये विमलत्वात्स.
त्वस्य कुटजादिरेण्वोस्तु रक्तासितवर्णत्वाद्रजस्तमसोश्च सादृश्यं बोध्यम् । उपमालं
कारः ] ॥ २३ ॥
 तिमिरेण तमसा समाना छविः कान्तिर्यस्य तथाभूतं गात्रं शरीरं येषां ते चित्रा
निन्द्रचापलक्षणान्कार्मुकान्वनृषि बिभ्रतीति तथा खरो निष्ठुरो गर्जनलक्षणो घोषो येषां ते
विद्युलक्षणान्युज्ज्वलानि दृशो नेत्राणि येषां ते मेघलक्षणा दैत्या यतीनां ध्यानलक्ष.
णस्य यज्ञस्य मथनाय बभ्रमुः ॥ २४ ॥ [ विद्युलक्षणभास्वरनेत्राः । पक्षे तद्वद्ध स्वर
नेत्रा इत्यर्थः । रूपकादिरलंकारः ] ।। १२४ ।।
 एवंभूता वारिदा आकाशवामाऽऽवृत्य जलधारा मुहुरुत्ससर्जुः सम्यक्तत्यजुः ।
तस्मिन्काले श्रीशंकरः किं कृतवानित्यपेक्षायामाह । श्रीशंकरोऽन्तःकरणमात्मनि कृत्वा
समस्तेन्द्रियवृत्तीः सम्यगुपसंहृतवान् ॥ २५ ॥[गगनेति । आकाशगतं सूर्यादितेजः
पिधाय सञ्छाद्य जलधाराः । असकृदूयः । उत्ससर्जुरुत्कटं रचयामासुः सम्यक्त
त्यजुरित्यर्थः । शंकर इत्यादिस्पष्टार्थम् ।

‘वार्षिकं संजहारेन्द्रो धनुर्जत्रं रघुर्दधौ'


 इत्यादिवद्विपरीततुल्ययोगितालंकार इति प्रतिभाति]॥ २५ ॥


१ क. 'धारां वा'। २ ख. ग. घ. 'करोऽतः।