पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९६
[सर्गः ५]
श्रीमच्छंकरदिग्विजयः ।


किंनु विष्णुपदसंश्रयतोऽब्दा
ब्रह्मतामुपदशिन्ति सुहृद्रयः ॥
पन्निशम्य निस्विलाः स्वनमेषां
बिन्नति स्म किल निर्भरमोदान् ॥ २१ ॥
देवराजमपि मां न यजन्ति
ज्ञानगर्वभरिता यतयोऽमी ॥
इत्यमर्षवशगेन पयोद
स्यन्दनेन धनुराविरकारि ॥ २२ ॥
स्फीतरेणुकलिता वनवात्याः ॥
सत्त्वमध्यमतमोगुणमिश्रा
मायिका इव जगत्सु विलासाः ॥ २३ ॥




क्षणे तथा मेघवन्दे विद्युदपि स्वोदयकाले क्षणमात्रमेव कचिदशोभतेति भावः । उप
मालंकारः ] ।। १२० ॥
 मेघा विष्णुपदसंश्रयात्सुहृद्भद्यः किं ब्रह्मतामुपदिशन्ति । नैर्वितकें । यद्यस्मादेषाम
ब्दानां स्वनं नादं श्रुत्वा निखिलाः सर्वे निर्भरमोदान्बिभ्रति स्म किलेति प्रसिद्धम् ॥२१॥
[विष्ण्विति । आकाशाश्रयणात् । वियद्विष्णुपदम्' इत्यमरः । पक्षे विष्णोः पदं पारमा
र्थिकमेवाद्वैतचिन्मात्ररूपम् । तथा चाऽऽहुः श्रीमत्सर्वज्ञात्ममुनीश्वरचरणाः संक्षेप
शारीरकारम्भ एव ।

'अनुतजविरोविरुपमन्त-
त्रयमलबन्धनदुःखिताविरुद्धम् ।
अतिनिकटमविक्रियं मरारे
परमपदं प्रणयादभिष्टवीमि'


 इति । उत्प्रेक्षालंकारः ] ॥ २१ ॥
 ज्ञानगर्वेण भरिता अतिशयिता अमी यतयो देवराजमपि मां न यजन्तीत्यमर्षव
शागेन पयोदो जलद एव स्यन्दनो रथो यस्य तेन देवराजेनेदं धनुराविष्कृतम् ॥२२॥
[ धनुर्मेधाद्यवच्छेदेन दृश्यमानं कार्मुकम् । गम्योत्प्रेक्षालंकारः ] ॥ १२२ ।।

‘कुटजो गिरिमलिका
‘कुटजः शक्रो वत्सको गिरिमलिका इत्यमरः'



१ ख. ग. 'श्रयणात्मु। २ ख नुवित'।