पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग:५]
१९५
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।


एष नः स्पृशति निषुरपादै
स्तत्तु तिष्ठतु वितीर्णमवन्पै ।
अस्मदीयमपि पुष्पमनैषी
दित्यरोधि नलिनीपतिरब्दैः ॥ १९ ॥
वारिवाहनिवहे क्षणलक्ष्य
श्रीररोचत किलाचिररोचिः ॥
अन्तरङ्गगतबोधकलेव
व्यापृतस्य विदुषो विषयेषु ।। २० ।।




 'हंसः स्यान्मानसैौकसि । निलोंमतृपविष्ण्वर्कपरमात्मनि मत्सरे ? इति मेदिन्याः
परमात्मानमित्यर्थः । समर्चयति संपज्ञातादिसमाधिना पूजयाति सतीत्यर्थः । िवषयेषु
शब्दादिषु । चञ्चलेति ।

‘तडित्सौदामनी विद्युचञ्चला चपला अपि


 इत्यमराद्विद्युद्वत्क्षणमात्रविनश्धरत्वमिति यावत् । कथयन्निव संचचाल सम्यक्पा
दुरभूदित्यन्वयः । उत्प्रेक्षालंकारः ] ॥ ११८ ॥
 मेघकर्तृकादित्यरोधनस्य हेतुमुत्पेक्षते । एष सूर्यो नोऽस्मान्मेघान्निष्ठरपादैः परुष
किरणैः स्पृशति तत्स्पर्शनं तु तिष्ठतु पैरंतु भूम्यै वितीर्ण दत्तमस्मदीयपुष्पं मेघपुष्प
मभ्राम्ब्वप्यनैषीदपनीतवानिति विचार्य कमलिनीपतिरब्दैररोधि । कमलिनीपतिरित्य
नेनास्मद्भार्यादुःखदातृरविरोधनेन तद्भार्यायाः कमालेन्या दुःखं मदेयमिति ध्वनिवम् ।
स्वागता वृत्तम् ॥ १९ ॥ [ एष सूर्यः । निष्ठरेति । उष्णरश्मिभिः । पक्षे दुःसहच
रणैः । स्पृशति यत् । ततु तिष्ठतु । तत्क्षान्तमेवास्माभिरित्यर्थः । तथाऽपि । भवन्यै
वसुमत्यै पत्न्यै । वितीर्ण दत्तम्][ अस्मदीयमपि न त्वेतदीयम् । एतादृशं पुष्पं ‘मेघ
पुष्पं घनरसः' इत्यमराजलमित्यर्थः । पक्षे विलासकुसुमम् । अनैषीच्छोषणतो नीतवा
निति हेतोः । अब्दैर्जलदैः] [ अत्र नलिनीपतिपदेनानेनास्मत्पत्न्याः पृथ्व्या अस्मद्द
तपुष्पहरणेन दुःखमुत्पादितं ततोऽस्माभिरप्येतदाच्छादनेनैतत्पत्न्याः पझिन्या अपि
प्रत्येकं दुःखमुत्पाद्यत इति द्योत्यते । अप्रस्तुतप्रशंसालंकारः ] ॥ ११९ ॥
 किंच मेघनिचये क्षणमात्रं लक्ष्या श्रीर्यस्याः साऽचिररोचिः क्षणमभा विद्यदरो
चत यथा विषयेषु व्यपृतस्य विदुषेोऽन्तःकरणगता ज्ञानकला शोभते तद्वत् ॥२०॥
[ विषयेष्विष्टशब्दादिषु व्यापृतस्य विदुषः पण्डितस्य । अन्तरङ्गेति । अन्तःकरण
गतज्ञानकलेवेत्यर्थः । सा यथा स्वोदयकाले कवित्कचिन्निमेषमात्रमेव शोभते न तूत्तर


{{center|१ क. व्यावृत'। २ क. 'रं भू। ३ ग. 'दीयं पु'। ४ क. व्यावृत'।