पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९२
[सर्गः ५]
श्रीमच्छंकरदिग्विजयः ।


दुःस्वासारदुरन्तदुष्कृतघनां दु:संसृतिप्रावृषं
दुर्वारामिह दारुणां परिहरन्दूरादुदाराशयः ।।
उचण्डप्रतिपक्षपण्डितयशोनालीकनालाखुन्र
ग्रासो हंसकुलावतंसपदभाक्सन्मानसे क्रीडति ॥ ११४ ॥




 इति श्रुतेःपृथ्वीविकारपधानीभूतदेहरथोऽपीति यावत् । ‘न जन्मदेहेन्द्रियबुद्धि
रास्त' इति श्रुतेः । रूपकविशेषोऽलंकारः ] ॥ १३ ॥
 अथ तस्य परमहंसत्वं बहुधा वर्णयति । दुःखान्येवाऽऽसारो वेगवृष्टिर्यस्यां दुर
न्तानि दुष्कृतानि पापान्येव मेघा यस्यां दुःखासारा वासैौ दुरन्तदुष्कृतघना च
तामिह लोके दुर्वासां दारुणां दुःसंसृतिलक्षणां पावृषं वर्षतुं दूरादेव परिहरैन्परित्यज
न्हंसकुलशिरोभूषणपदभाक्सतां हृदि मानससरोवस्थानीये क्रीडतीति संबन्धः । शुद्धे
स्वहृदीति वा तं विशिनष्टि । उदाराशयः पुनश्चोचण्डा ये प्रतिपक्षपण्डितास्तेषां यश
एव नालीकस्याब्जखण्डस्य नालानां दण्डानामङ्करो ग्रासो यस्य सः ।

‘नालीकः शरशल्याज्ञेष्वब्जखण्डे नपुंसकम् ।


 इति मेदिनी । शार्दूलविक्रीतं वृत्तम् ॥ ११४ ॥ [ दुःसंसृतीति । दुष्टा येयं
संसृतिजीवन्मुक्तानामाप्रारब्धपरिसमाप्तिभासमानद्वैतसंतातिविलक्षणाज्ञानकालिकजन्ममर
णादिपञ्चपरंपरा सैव प्रावृट्तामिति यावत् । अत एव । दुर्वारं ज्ञानं विनाऽ
निरस्याम् । अत एव दारुणां भयंकराम् । दूरादेव परिहरन्परित्यजन्सन्नित्यर्थः ।
ईसाः प्रावृषि मानससरोवरं प्रति गच्छन्तीति कुवलयानन्दे

'यत्वन्नेत्रसमानकान्तिसलिले मयं तदिन्दीवरं
मेधैरन्तरितः मिये तव मुखच्छायानुकारी शशी ।
येऽपि त्वद्भमनानुसारिगतयस्ते राजहंसा गता
स्त्वत्सादृश्याविनोदमात्रमपि मे दैवेन न क्षम्यते


 इति कविसमये प्रसिद्धमेव । उदारेति । उदारः शरणागतबुभुत्सुभ्यो ब्रह्मवि
द्यापदानवदान्य अभाशयोऽन्तः करणंयस्य स तथा श्रीशंकराचार्य इत्यर्थः । रूपक
मलंकारः ] ॥ ११४ ॥