पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग:५]
१९१
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।

न धर्मः सौवर्णो न पुरुषफलेषु प्रवणता
न चैवाहोरात्रस्फुरदरियुतः पार्थिवरथः ।।
असाहाय्येनैवं सति विततपुर्यष्टकजये
कथं तं न बूयानिगमनिकुरम्बं परशिवम् ॥ ११३ ॥




दहनान्निर्दू सुखदुःखादिद्वंद्वशून्यं चतुर्थसंज्ञ शिवं सम्यक्तं शंकरं वर्णयतीत्यर्थः ।
॥ १२ ॥ [ एवं रुद्रायतिरेकमपि तत्र व्यनाक्ति । तदप्येवमपि । त्रिपुरदहना
त्पुरत्रये ‘क्रीडति यस्तु जीवः’ इति श्रुतेः स्थूलसूक्ष्मकारणाख्यजाग्रदाद्यवस्थानुभूत
हादिनगराणां यद्दइनं

‘ज्ञानाग्ःि सर्वकर्माणि भस्मसात्कुरुते तथा'


 इति स्मृतेस्तस्वसाक्षात्कारेण मिथ्यात्वनिश्चयरुपदाहादिति यावत् । पक्षे तृतीय
नेत्रामिमात्रेण त्रिपुरासुरदाहो न कृतः किंतु सामग्रयन्तरेणापीत्यनुपदमेव वक्ष्यते ।
तं श्रीभगवत्पादाचार्यम् । निन्द्वे द्वैतशून्यम् । तुरीयं विश्वतैजसाद्यपेक्षया चतुर्थम् ।
अतितरां शिवं परशिवं वर्णयति कथयतीतिसंबन्धः। व्यतिरेक एवालंकारः] ॥११२॥
 यः प्रसिद्धः शिवो धनुरादिसहकृतत्रिपुरं विजितवांस्तं यदि निगमसमूहः प्रति
पादयति तहिं सहायं विनैव पुर्यष्टकविजयकर्तारं श्रीशंकरं कथं न ब्रूयादित्या ।
नेति । प्रसिद्धशिवस्य तु सौवर्णः सुवर्णगिरिमयो धर्मो धनुः ।

‘धर्मोऽस्त्री पुणय आचारे ना धनुर्यमसोमयो


 इति मेदिनी । अस्य तु ब्राह्मणादिशोभनवर्णसंबन्धिधर्मो नास्ति तस्य तु पुरुषो
विष्णुः स एव फलं फलकं यस्यैतादृशा इषुबणस्तत्प्रवणता तदासक्तताऽस्य तु
पुरुषाणां फलेष्वैहिकामुष्मिकेषु प्रवणता नास्ति तस्य त्वहोरात्रे स्फुरतावरी चन्द्रसूर्यो।
ताभ्यां चक्ररूपेण स्थिताभ्यां युक्तः पृथिवीमयो रथोऽस्य त्वहोरात्रं स्फुरन्तोऽहं
कारादिलक्षणा अरयस्तैर्युतः पार्थिवो देहलक्षणो रथो न चैवास्ति तथाचैवंप्रकारेण
सहायवर्जितेन येन विस्तृतं यत्पुर्यष्टकं तस्य प्राणपञ्चककर्मेन्द्रियपञ्चकज्ञानेन्द्रियपञ्च
कान्तःकरणचतुष्टयाविद्याकामकर्मवासनालक्षणस्य जये सति तं श्रीशंकरारूयं, परशिवं
वदसमुदायः कथं न प्रतिपादयेदित्यर्थः ।। ११३ ॥ [ ननु का वा रुद्रस्यापरसामग्री
त्रिपुरदहन इत्याशङ्कय तां व्यक्तीकुवैस्ततो व्यतिरेकं प्रकृते व्यनक्ति । नेति । धर्मः
संध्यावन्दनामिहोत्रादिरुपः पुण्यापूर्वनिचयो न । तथा चाऽऽन्नायते ‘न पुण्यपापे
मम नास्ति नाशः’ इति ] [पुरुषेति । जीवोपभोग्यसुखदुःखलक्षणफलेष्वित्यर्थः ।
प्रवणताऽनुकूलताऽपि न ‘न सुखं न मानावमानौ' इति परमहंसोपनिषच्छूतेः। पार्थिवेति।

‘आत्मानं रथिनं विद्धि शरीरं रथमेव तु'