पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९०
[सर्गः ५]
श्रीमच्छंकरदिग्विजयः ।


न भूतेष्वासङ्गः कचन न गवा वा विहरणं
न भूत्या संसर्गे न परिचितिता भोगिभिरपि ॥
तदप्याम्रायान्तत्रिपुरदहनात्कैवलदृशा
तुरीयं निद्धं शिवमतितरां वर्णयति तम् ॥ १२ ॥




तम् । विष्णुना तु द्वाभ्यां चरणाभ्यां मायिकाभ्यामपि वार्तमानिकब्रह्माण्डात्मकमेव
त्रैलोक्यं व्याप्य परिमितामिति तस्मात्मकृते पूर्वोक्तरीत्या निर्गुणब्रह्मरूप आचार्ये
व्यतिरेकः स्फुट एवेति भावः । एवमेवाग्रेऽपि ज्ञेयम् । अत एव । विशुद्धं मायागुण
त्वानापन्नम् । नतु तद्भणीभूतम् । एतादृशम् । यत्सत्वं यस्य परब्रह्मस्वरूपस्य
श्रीशंकरभगवत्पादस्य यत्सत्त्वमबाधितं स्वरूपम् । स्थितीति । पाठक्रमादर्थक्रमो
बलीयानिति न्यायेन जन्यजगजन्मस्थितिभङ्गेष्वपीत्यर्थः । नतु केवलस्थितावेव गुण
रूपसत्त्ववत् । अनुगतमधिष्ठानत्वेन रज्ज्वादिवदुजगादिभ्रमेष्वनुस्यूतमिति यावत् ।
नतु परिणतत्वेनानुवृत्तमिति ततोऽस्य व्यतिरेकः । तथात्वादेव तमाचार्ये वेदो विष्णो
रपि वास्तविकस्वरूपत्वेनैव वर्णयतीत्याह दशेत्याद्युक्तराधेन । अवस्थाव्यक्तिभ्यां विनि
र्मुक्तम् । नतु बाल्याद्यवस्थापन्नमत्स्यादिदशसंख्याकाकारवरमित्यर्थः । अत. एव ।
निजेति । निजमहिमनि स्वभूमस्वरूप एव निर्वेदेन यावदृश्यतिरस्कारेण रमणं जीव
न्मुक्त्यवस्थायाम् ‘आत्मरतिरात्मक्रीड आत्ममिथुन आत्मानन्दः स स्वराङ्भवात' इति
श्रुतेः क्रीडनं यस्येत्यर्थः। नतुवैकुण्ठादिषु लक्ष्म्यादिभिः सहानुरागेण क्रीडनमिति रह
स्यम् । यत एतादृशम् । ततो हेतोः । तं श्रीशंकरभगवत्पादम् । निगमो वेदः । तञ्जन
गदाधष्ठानत्वेन सर्वेद्वैतबाधावधित्वेन श्रुत्यादि च प्रसिद्धम् । एतादृशम् । विष्णो
श्रीरमणस्य । परमपदं पद्यते प्राप्यत इति पदं विष्णुसंबन्धि सर्वोत्कटं मुमुक्षुमाप्यं
'स्थानमद्वैतब्रह्मारूयं तत्स्वरूपमेवेत्यर्थः । एतादृशामाख्याति कथयतीत्यन्वयः । तथा च
श्रुतिः तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः ' इति । अलंकारोऽत्र पूर्वोक्त
एव । काव्यलिङ्गमपि ] ॥ १११ ॥
 तथा शिवपदप्रवृत्तिमपि तस्मिन्दर्शयति । नेति । प्रसिद्धशिवस्य भूतप्रेतादिष्वास
मन्तात्सङ्गोऽस्य तु कचन कस्मिश्चिद्देशे काले वा भूतेषु प्राणिष्वाकाशादिषु वा सङ्ग
अासक्तिर्नास्ति मसिद्धशिवस्य गवा वृषेण विहरणमस्य तु कापि गवेन्द्रियेण विहरणं
नास्ति तस्य भूत्यां भस्मना संसर्गः संबन्धः प्रसिद्धोऽस्य तु भूत्यैश्वर्थेण संसगों नास्ति
तस्य भेगिभिः सर्पः परिचितिता प्रसिद्धाऽस्य तु विषयसंभोगवद्भिः परिचयो नास्ति
यद्यप्येवं वैलक्षण्यं तथाऽपि शिवं शान्तमद्वैतं चतुर्थं मन्यन्त इति वेदान्तः केवलस्य
विशुद्धस्य ब्रह्मणो दर्शनेन परमार्थदृष्टया वा त्रयाणां स्थूलसूक्ष्मकारणाख्यानां पुराम