पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग:५]
१९३
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।


क्षीरं ब्रह्म जगच नीरमुभयं तद्योगमभ्यागतं
दुर्भदं त्वितरेतरं चिरतरं सम्यग्विभक्तीकृतम् ।
येनाशेषविशेषदोषलहरीमासेदुषीं शेमुषीं
सोऽयं शीलवतां पुनाति परमो हंसो द्विजात्यग्रणीः ॥ ११५ ॥
नीरक्षीरनयेन तथ्यवितथे संपिण्डिते पण्डितै
दुबेधे सकलैर्विवेचयति यः श्रीशंकराख्यो मुनिः ।
हंसोऽयं परमोऽस्तु ये पुनरिहाशक्ताः समस्ताः स्थिता
नृम्भान्निम्बफलाशनैकरसिकान्काकानमून्मन्महे ॥ ११६ ॥




 क्षीरनीरयो ह्मजगतोर्विवेचकत्वादप्ययं परमहंस इत्याह । क्षीरं दुग्वं परमानन्द
घनं ब्रह्म जगत्पुननीरमानन्दवर्जितं दुःखात्मकं तदुभयं योगं परस्परतादात्म्यं पाशं
पुनश्चेतरेतरं भेत्तुं विलक्षणीकर्तु दुर्घटं येन सम्यग्विभक्तीकृतं सोऽयं द्विजातीनां
द्विजानामग्रणीः परमहंसः श्रीशंकरोऽशेषा ये विशेषेण दोषा उत्कृष्टदोषा रागद्वेषाद्य
स्तेषांलहरीमासदुषामासमन्तात्सेवितवतीं इोमुर्षी शीलवतां बुद्धिं पुनाति पक्षे द्विजा
तयः पक्षिणः ॥११५॥ [ आसेदुषीमासमन्तात्पेवितवतीम् । एतादृशीम्। शीलवताम् ।

'अपि चोत्स दुराचारो भजतो मामनन्यभक्'


 इत्यादिस्मरणात्सुशीलानां पुंसाम् । शेमुषीं बुद्धिम् । ‘वीः प्रज्ञा शेमुषी मतिः
इत्यमरः । रूपकादिरलंकारः ] ॥ ११५ ॥
 श्रीशंकरस्य परमहंसत्वं प्रकारान्तरेण प्रतिपादयति । नीरक्षीरनयेन जलदुग्धे यथा
संमिश्रिते तद्रीत्या तथ्यं ब्रह्म वितथं मिथ्याभूतज्ञानादि ते सम्यक्पिण्डिते तादात्म्यं
प्राप्त समस्तैः पण्डितैरितरपक्षिस्थानीयैरिदं तथ्यमिदं वितथामात बोढुं बोधयितुं च
दुर्घटे यः श्रीशंकराख्यो मुनिर्विवेचयति विविच्य स्थापयाति सोऽयं विवेचकत्वात्परमो
इंसोऽस्तु ये पुनरिह विवेचनेऽशक्ताः सर्वे स्थितास्ताञ्शृम्भाच्छ्लेष्मजनितरोगविशेष
स्थानीयरागादेहेंतोर्निम्बफलस्थानीयविषयसंभोगैकरसिकास्तानमून्काकान्मन्महे जानीम
॥ ११६ ॥ [ नीरेति । नीरक्षीरदृष्टान्तेन। तथ्येति । तथ्यं ब्रह्मवितथं मिथ्या
भूतमविद्यादिदृश्यम्। संपिण्डितेऽन्योन्याध्यासेनैकीभूते । नृम्भात् 'नृम्भस्तु त्रिषु नृम्भ
णम्’ इत्यभिधानान्मुखविकासादनन्तरमित्यर्थः। निम्बेति । निम्बफलसदृशमतुलवित्तं
याद्वषयसुखं तस्य यदशनमास्वादनं तन्मात्ररासिकाञ्जन्माऽऽरभ्यापि विषयसुखैकल
म्पटानित्यर्थः । डिण्डिमकारस्तु नृम्भाच्छलेष्मजनितरोगविशेषस्थानीयं रागादेहेंतो
रिति व्याचष्ट ] ।। ११६ ।।