पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग:५]
१८७
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।


एष धूर्जटिरबोधमहेर्भ
संनिहत्य रुधिरापुतचर्म ।
उद्यदुष्णकिरणारुगशाटी
पलुवस्य कपटेन बिभातें ॥ १०९ ॥
श्रुतीनामाक्रीडः प्रथितपरहंसोचितगति
निजे सत्ये धानि त्रिजगदतिवर्तिन्यभिरतः ।
असौ ब्रप्रैवास्मिन्न खलु विशये किंतु कलये
बृहेरर्थ साक्षादनुपचरितं केवलतया ॥ ११० ।।




 यथा स धूर्जटिः शिवो गजासुरं निहत्य रुधिराठुतं तदीयं चर्म बिभर्ति स्म तथैष
शंकरोऽज्ञानात्मैकमहागज सम्यङ्कनिहत्योद्यत्सूर्यवदरुणशाटीपलवस्य व्याजेन रुचि
रामुतं महेभस्य चर्म बिभर्ति ॥ १०९ ॥ [ रूपकलुप्तोपमाकैतवापहुत्यादयोऽलं
काराः ] ॥ १०९ ॥
 ब्रह्मविष्णुशिवेभ्यो व्यतिरेकप्रदर्शनपूर्वकं श्रीशंकरस्य निगमप्रतिपाद्यत्वं दर्शयति
श्रुतीनामित्यादिना । श्रुतीनां मध्य आासमन्तात्क्रीडा यस्य पथितैः प्ररूयातैः परमहंसै
परमहंसपरिव्राजकैः सहोचिता गतिर्गमनं यस्य निजे स्वस्वरूपभूते सत्येऽबाध्ये
धान्नि तेजसि त्रिजगदतिवर्तिनि सर्वबाधावविभूतेऽभिरतः सदैव रतोऽसौ श्रीशंकरो
ब्रौव यतः परब्रह्मापि ‘सर्वे वेदा यत्पदमामनन्ति’ इत्यादिश्रुतेः श्रुतीनामासमन्ताक्रीडा
यस्मिन्प्रथितानां परमहंसानां तत्त्वविदामुचिता मोक्षाख्या गतिः ‘र्बह्मविदामोति परम्
इत्यादिश्रुतेः। पथितेति गतेर्वा विशेषणम्'स भूमा क प्रतिष्ठितः स्वे महिन्नि' इति श्रुतेरु
क्तधाम्न्यभिरतं हिरण्यगर्भस्तु नैवंविधो यतस्तस्योपवनादौ क्रीडा तथा हंसैर्गतिस्तथा
त्रिलोकिपक्षाश्रयणेन त्रिजगतश्चतुर्दशभुवनात्मकस्य ब्रह्माण्डस्यान्तर्वर्तिनि बाध्ये स्वीये
जडे लोकेऽभिरतस्तस्मादस्मिञ्श्रीशंकरे किल बृद्दिधातोरर्थमनवच्छिन्नबृहस्वरूपं साक्षा
दुपचाररहितं केवलतया निर्णीततया कलये जानामि नतु संदिहे ।

‘केवलः कुहनेऽपि च ।
‘नपुंसकं तु निर्णीते वाच्यवचैककृत्लयो


 इति मेदिनी । तथाच 'ब्रह्मविद्रोव भवति' इत्यादिनिगम गतब्रह्मशब्दप्रतिपाद्यत्वं
श्रीशंकरस्य निरुपचारेणेत्यर्थः । शिखरिणी वृत्तम् ॥ ११० ॥ [ एवं शिवरूपके
णोपमानस्योपमेयापेक्षयाऽऽधिक्यदर्शनात्तत्राऽऽधिक्येऽस्य तदवतारत्वमौपचारिकमे.
वेत्याशङ्कय तस्य ब्रह्मविष्णुरुद्राख्यगुणमूर्तिभ्योऽप्याधिक्यं शुद्धाद्वैतब्रह्मत्वेनैवोपनि


१क. 'त्मकं म'।