पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८६
[सर्गः ५]
श्रीमच्छंकरदिग्विजयः ।


सोऽधिगम्य चरमाश्रममार्यः
पूर्वपुण्यनिचपैराधिगम्पम् ॥
स्थानमर्चमपि हंसपुरोगै
रुन्नतं ध्रुव इवैत्य चकाशे ॥ १०७ ॥
छन्नमूर्तिरतिपाटलश
पह्लवेन रुरुचे यतिराजः ॥
वासरोपरमरक्तपयोदा
च्छादितो हिमगिरेरिव कूटः ॥ १०८ ॥




'समया शापथाचारकालसिद्धान्तसंविदः।


 इत्यभिधानाद्युष्मच्छास्त्रं भूलोके प्रवर्तयिष्यामीति प्रतिज्ञाम् । विधाय । अखिलं
शाब्दाम्बुराशिं तस्मादशृणोदिति संबन्धः । तस्मादित्यध्याह्नताकाङ्क्षितं संक्षिपति ।
यश्चेत्यादिचरमचरणेन । एतेन श्रीगोविन्दभगवत्पूज्यपादमाहात्म्यं ध्वन्यते]॥१०६॥
 एवं प्राप्तसंन्यासं श्रीशंकरं वर्णयितुमुपक्रमते । स इति । पूर्वपुण्यसमूहैः प्राप्यं
सर्वोत्कृष्टं यतिप्रमुखैरप्यच्र्यमन्त्यं संन्यासाश्रमं स आर्यः श्रीशंकरो लब्ध्वा तथाभूतं
सूर्थप्रमुखैरप्यच्र्यमुन्नतं स्थानमागत्य ध्रुव इव रराज । स्वागता वृत्तम् ॥ १०७ ॥
[ पूर्वेति । अनन्तजन्मीयसुकृतसंधैरित्यर्थः ] [अधिगम्य प्राप्य । यत उन्नतमत्यु
चम् । पक्षे परममान्यम् । अत एव । हंसपुरोगैः

“इंस:स्यान्मानसैौकसि ।
निलमनृपविष्ण्वकैपरमात्मविमत्सरे'


 इति मेदिन्याः सूर्यममुखैरित्यर्थः । पक्षे इंसारूयसंन्यासविशेषस्य प्रसिद्धत्वात्स
पुरोगो मुख्यो येषामेतादृशैर्बह्मचर्याद्यखिलाश्रमैरिति यावत् । अपिना तदन्यैः
पूज्यमिति किं वाच्यमिति सूच्यते । अच्यै मदक्षिणीकरणादिना पूज्यमित्युभ
यत्रापि । एतादृशं स्थानं धुवलोकारूयं स्थलम् । पक्षेऽन्तिमाश्रमरूपं स्थलम् । एत्य
प्राप्य ध्रुव इव चकाशे शुशुभ इति संबन्धः। अत्र लेषघटितपूर्णोपमालंकार:]॥१०७॥
 अत्यन्तं पाटला धेतरक्ता या शाटी पटी तलक्षणेन पलवेन च्छन्नाऽऽच्छादिता
मूर्तिर्यस्य स यातिराजो रुरुचे शुशुभे । तत्र दृष्टान्तमाह । वासरस्य दिवसस्योपरम
उपरमाद्वा रक्तो यो मेघस्तेन च्छादितो हिमगिरेः कूटः शृङ्गमिव ॥ १०८ ॥ [पूर्णो
मालंकारः ] | १०८ ॥