पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८४
[सर्गः ५]
श्रीमच्छंकरदिग्विजयः ।


प्रोक्तमत्रमतगत्यनुरोधात् ।।
शास्रगूढहृदयं हि दयालो
कृत्स्रमक्षमबुद्ध सुबुद्धिः ।। १०४ ।।




संन्यासिना परदृशा गुरुणोपदिष्टं
साक्षान्महावचनमेव विमुक्तिहेतु


 इति । विस्तरस्तु मदीये मारब्धध्वान्तविध्वंपन एव ज्ञय इति दिक । न चैव
ताहं श्रीमद्रोविन्दभगवत्पृज्यपादैः श्रीशंकराचार्ये पति ब्रह्मात्मैक्यविषयकसाक्षात्कार
जनकं 'स यश्चायं पुरुषे । यश्चासावादित्य । म एकः' इति तैत्तिरीयारूयस्वशाखा
पनिषन्महावाक्यं तु नैवोपदिष्टम् । तथा चाधिांजगामपु : 'एष त्रह्मसंस्थामहं त्वाम्'
इति तत्प्रार्थनानर्थक्यमेवेति वाच्यम् । ब्रह्मसंस्थापदेन पारमहंस्यपूर्वकत्रह्मनिष्ठाया
एव विवक्षितत्वाद्रह्मात्मैक्यसाक्षात्कारम्य त्व-धरत्वेन स्वभावपिद्धस्य तेन कस्त्वमिति
प्रश्रोत्तरे स्वामिन्नित्यादपद्य एव स्फुटीकृतत्वाच । अत एव चतुर्लक्षण्युपकारको
क्तवाक्यचतुष्टयमेव तैस्तान्प्रत्युपदिष्टं नतु स्वशाखापनिषन्महावाक्यमिति ध्येयं धरैः ।
एतद्रहस्यानभिज्ञा इदानींतना अपि प्रायम्तैत्तिरीयशाखिनमपि पंन्यापिनं शिाप्यं प्रति
यजुर्वेदीयत्वेन काण्वादिशाखीयम् 'अहं ब्रह्माम्मि' इत्येव महावाक्यमुपदिशान्ति
पश्चात्तानि त्रीण्यपीति केन ते निवारयितुं शक्या इत्युपेक्ष्यन्त इति ] ॥ १०३ ॥
 एवं गुरुणोपदिष्टः सकलं विज्ञातवानित्याह । संप्रदाये भवन पराशरपुत्रेण व्यासेन
प्रोक्तेषु 'अथातो ब्रह्मजिज्ञापा' इत्यादिमृत्रेषु यन्मतं ब्रहाद्वैतलक्षणं तस्य गतिः सृति
स्तस्या अनुरोधाद्दयालोव्यपस्य शाखे गृढं यद्भदयमभिप्रायस्तत्सर्वमपि सुबुद्धिरयं
श्रीशंकरो विज्ञातवान् ॥ १०४ । [ अत एव श्रशिकराचार्य: श्रीगोविन्दभगवत्पृज्य
पादोपदिष्टचतुर्वेदशिरोनिविष्टवाक्यचतुष्टयोपदेशामात्रेणैव चतुर्लक्षणोत्तरमीमांसारहस्य
मपश्यदित्याह । सांप्रदायिकेति । सुबुद्धिः सुषु ब्रह्मात्मैक्यविषयत्वादतिरमणीया
बुद्धिः 'दृश्यते त्वद्रयया बुद्धया' इति श्रुते

'ददामि बुद्धियोगं तं येन मामुमयान्ति ते' इति


 इति च स्मृतेरपि विचारितमहावाक्यकरणकब्रह्मविद्यास्याद्वैतस्थितिफलकबरमाच
लवृत्तिरविकारिणां येन स तथाऽद्वैतविद्यादेशिक इति यावत् । एतादृशः । सांप्र
दायिकेति । प्रकृष्टो निरुपमो यो दायः पितृवनं‌-
 त्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयामि’ इति श्रुतेः पितृशा
ब्दितसदुरोर्धनमिव प्रकृष्टत्वं ह्यम सर्वस्वीभूतमद्वैतब्रह्मात्मैक्यविषयकं ज्ञानमेव । तस्य