पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७८
[सर्गः ५]
श्रीमच्छंकरदिग्विजयः ।


दृष्टा पुरा निजसहस्रमुखीमभैषु
रन्तेवसन्त इति तामपहाय शान्तः ॥
एकाननेन भुवि यस्त्ववतीर्य शिष्या
नन्वग्रहीन्ननु स एव पतञ्जलिस्त्वम् ॥ ९५ ॥
उरगपतिमुखादधीत्य साक्षा
त्स्वयमवनेर्विवरं प्रविश्य येन ॥
प्रकटितमचलातले सयोग
जगदुपकारपरेण शब्दभाष्यम् ॥ ९६ ॥
तमस्विलगुणपूर्ण व्यासपुत्रस्य शिष्या
दधिगतपरमार्थ गौडपादान्महर्षेः ॥
अधिजिगमिषुरेष ब्रह्मसंस्थामहं त्वां
प्रसृमरमहिमानं प्रापमेकान्तभक्तया ॥ ९७ ॥




 एवं शेषात्मकत्ववर्णनेन श्रीगोविन्दनाथं स्तुत्वा तदवतारभूतपतञ्जल्यात्मना तं
स्तौति । दृष्टेति । यः पूर्वं स्वीयां सहस्रमुखीं मूर्ति दृष्टाऽन्ते समीपे ये वसन्तोऽन्तेवा
सिनः शिष्या अभैषुर्भयमापुरिति हेतोस्तां भयजनका मूर्ति परित्यक्त्वा शान्तो निर्विषः
सन्नेकमुखेन भुव्यवतीर्य शिष्यानन्वग्रहीदनुगृहीतवान्स पतञ्जलिर्ननु निश्चयेन त्वमेवे
त्यर्थः ॥ ९५ ॥,[ अन्तेवसन्त: ‘छात्रान्तेवासिनौ शिष्ये' इत्यमराच्छिष्या इत्यर्थः ]
[ यः शिष्यानन्वग्रहीदनुजग्राह । तु पुनः स पतञ्जालः । यागसूत्रमहाभाष्यचरक
परमार्थसारकारस्त्वमेवासीति संबन्धः । उत्प्रेक्षानुपाणितरूपकमलंकारः ] ॥ ९५ ॥
 जगदुपकारकता वर्णयन्नाह । स्वयं भूमेश्छिद्रं पातालं पविश्योरगपतेः शेषस्य
मुखात्साक्षादधीत्य जगदुपकारपरेण येन योगशाखेण सहितं व्याकरणभाष्यं भूमितले
प्रकटितं तमित्युत्तरेण संबन्धः ।
 'अयुाज नयुगेरफतो यकारो युजे च नजौ जरगाश्च पुष्पिताग्रा' ॥९६॥ [ येन
स्वयमेव योगैश्धर्यसामथ्र्यात् । भवनेः पृथ्व्याः । विवरं पातालारूयं बिलं प्रविश्य ।
साक्षादव्यवधानेन । उरगेति । शेषवदनादित्यर्थः । अधीत्य । जगदिति । विश्धो
पकारपरायणेन सतेति यावत् । अचलेति । ‘भूमिरचलाऽनन्ता' इत्यमरात्पृथ्वीतल
इत्यर्थः । सयोगं योगशास्त्रसहितमित्यर्थः । उपलक्षणमिदं तदीयस्य चरकपरमार्थ
साराख्यस्य वैद्यकाद्वैतशास्त्रीयग्रन्थद्वयस्येति ध्येयम् । एतादृशं शब्दभाष्यमष्टाध्या
थ्यभिधपाणिनीयशब्दशास्त्रीयभाष्यमित्यर्थः ] ॥ ९६ ॥
 ते सर्वगुणैः पूर्ण व्यासपुत्रस्य शुकाचार्यस्य शिष्याद्रौडपादान्महर्षेरधिगतो लब्ध