पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग:५]
१७७
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।


आदेशमेकमनुयोत्कुमयं व्यवस्य
न्मादेशमात्रविवरप्रतिहारभाजम् ।
तत्र स्थितेन कथितां यमिनां गणेन
गोविन्ददैशिकगुहां कुतुकी ददर्श ॥ ९२ ॥
तस्य प्रपन्नपरितोषदुही गुहायाः
स त्रिप्रदक्षिणपरिक्रमणं विधाय ।
द्वारं प्रति प्रणिपतञ्जनतापुरोगं
तुष्टाव तुष्टहृदयस्तमपास्तशोकम् ॥ ९३ ॥
पर्यङ्कतां भजात यः पतगेन्द्रकेतोः
पादाङ्गदत्वमथवा परमेश्वरस्य ।
तस्यैव मूर्थेि धृतसाब्धिमहीधभूमे
शेषस्य विग्रहमशेषमहं भजे त्वाम् ॥ ९४ ॥




 आदेशमुपदेशमेकमनुयोतुं मधुमयं श्रीशंकरो व्यवस्यनिश्चयं कुर्वन्प्रादेशमात्रं छि
द्रमेव द्वारपालं भजतीति तथा तां यमिनां समूहेन कथितां गोविन्दनाथगुहां कौतुक
युक्तः सन्ददर्श ॥ ९२ ॥ [ एकमद्वैतात्मरूपम् । आदेशामुपदेशम् । अनुयोतुं
प्रष्टम् ] ॥ ९२ ॥
 दृशा यत्कृतवांस्तदाह । तस्य प्रपन्नानां शरणागतानां संतोषं दोग्ध पूरयतीति
तथा तस्य शरणागतसंतोषपदस्य श्रीगोविन्दनाथस्य गुहाया वारत्रयं प्रदक्षिणं परि
क्रमणं विधाय द्वारं प्रति प्रणिपातं दीर्घनमस्कारं कुर्वञ्जनसमूहस्य समक्ष तुष्टहृदयः
श्रीशंकरोऽपास्तः शोकोपलक्षितः संसारो यस्मात्तं निरस्तसंसृतिचक्रमपास्तो दूरीकृतः
शिष्याणां वा शोको येन तं श्रीगोविन्दनाथं तुष्टाव ॥ ९३ ॥
 स्तिमेव वर्णयाति चतुर्भिः । यो गरुडध्वजस्य श्रीविष्णोः पर्यङ्कतां भजति ।
अथवेत्यस्य तथैवेत्यर्थः । परमेश्वरस्य महादेवस्य यः पादाङ्गदत्वं भजति पुनश्च शिरसि
धृता समुद्रपर्वतैः सहिता भूमिर्थेन तस्यैव शेषस्याशेषं सर्वं विग्रहमनुग्रत्वाद्वा शेषवि
लक्षणमशेषं सर्वात्मत्वाद्वाऽशेषं त्वामहं भजे ॥ ९४ ॥ [ शेषस्य विग्रहं तदनुगृही
तत्वात्तत्समकक्षविद्यत्वाद्वा तत्स्वरूपमित्यर्थः । अत्र शेषस्य विग्रहमित्यनेन श्रोत्रिय
त्वमशेषमित्यनेन ब्रह्मनिष्ठत्वं च तत्र द्योतितम् । अवशिष्टत्रिपाद्या शेषमाहात्म्यात
त्मतिमत्वेन तत्र ततुल्यैश्वर्यमपीति । एवं च सर्वाऽपि गुरुत्वसामग्री व्यज्यते]॥९४ ॥