पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग:५]
१७९
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।


तस्मिमिति स्तुवति कस्त्वमिति झुवन्तं
दिष्टया समाधिपदरुद्धविसृष्टचित्तम् ।
गोविन्ददेशिकमुवाच तदा वचोभि
प्राचीनपुण्यजनितात्मविबोधचिन्हैः ॥ ९८ ॥
स्वामिन्नहं न पृथिवी न जलं न तेजो
न स्पर्शनो न गगनं न च तद्रणा वा ।
नापीन्द्रियाण्यपि तु विद्धि ततोऽवशिष्टो
यः केवलोऽस्ति परमः स शिवोऽहमस्मि ॥ ९९ ॥




परमार्थो येन तं प्रसृमरः प्रसरणशीलो महिमा यस्य तं त्वां ब्रह्मनिष्ठामधिजिगमिषुर
धिगन्तुमिच्छुरेषोऽहमनन्यया भक्त्या मापं प्राप्तोऽस्मि ।

‘ननमयययुतेयं मालिनी भोगिलोकैः’ ॥ ९७ ॥


 तस्मिष्ठश्रीशंकर एवं स्तुवति स्तुतिं कुर्वात सति कस्त्वमिति बुवन्तं भाग्यवशात्स
माविपदे निरुद्धमपि विसृष्टं व्युत्थापितं चित्तं येन तं गोविन्ददेशिकं प्रावीनैः पुण्यै
र्जनितस्याऽऽत्मविबोधस्य चिह्न येषु तैर्वचोभिस्तस्मिन्काले श्रीशंकर उवाचेत्यर्थः ।
वसन्ततिलका वृत्तम् ॥ ९८ ॥ [ दिष्टया ‘दिष्टया समुपजोषं चेत्यानन्दे' इत्यमरादा
नन्दोत्कर्षेणेत्यर्थः । तन्मूलं त्वग्रे मूल एव शंकरेत्यादिना तद्वाक्य एव स्पष्टीभविष्यति ।
तस्मादय भगवाञ्शिव एवाद्वैतविद्यापतिष्ठापनार्थमवतीर्ण इति समाधावनुभूयू
तद्दर्शनेच्छाहर्षेणेत्याशयः । समाधीति । समाधेरसंपज्ञातसमाधेर्यत्पद्मद्वैतात्मस्थानं तत्र
पूर्वं निरुद्धं पश्चान्निरुक्तनिमित्तेन निसृष्टं व्युत्थापितं चित्तं येन स तथा तमित्यर्थः ।
प्राचीनेति । प्राचीनानां तत्र तत्कालावच्छेदेन स्थितानामस्मदाद्यपेक्षया प्राचीनानां
पुरातनानां कथितां यमिनां गणेनेति जनता पुरोगमिति च मूल एव प्रसिद्धानां संय
मीन्द्राणां यानि पुण्यानि सुकृतानि तैर्जनितानि । प्रकटितान्यात्मविबोधचिह्नान्यद्वैत
ब्रह्ममालक्ष्माणि येषु तानि तथा तैरित्यर्थः । एतादृशैः । वचोभिर्वाक्यैरेव । नतु

‘राधा हरिं दृशैवाचे निश्येवैौहि गृहानिति'


 इत्यादिवचेष्टाविशेषैरित्यर्थः । तेषां तत्रोपयुक्तत्वेऽपि प्रकृतेऽनुपयुक्तत्वात् ।

'स्वात्मानं प्रकटीकरोति भजतां यो मुद्रया भद्रया'


 इति श्रीमदाचार्थचरणैरेव दक्षिणामूर्तिस्तोत्रे तस्य दक्षिणकराङ्गष्ठाग्रतर्जन्यग्रमे
लनलक्षणचिन्मुद्रारूयचेष्टाविशेषेणैव मुमुक्ष्णामद्वैतात्मपबोधकतत्त्वमस्यादिमहावाक्यार्थ
कथकत्ववर्णनेनतद्वयुदासावश्यकत्वाच ] ॥ ९८ ॥
 तद्वचनमुदाहरति । स्वामिन्निति । उपनिषत्प्रातिपाद्यमात्मानं दर्शयितुमितरवा