पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७२
[सर्गः ५]
श्रीमच्छंकरदिग्विजयः ।

कामेन नास्थीयत दृक्पथेऽपि ॥
तन्मूलकः संसृतिपाशबन्धः
कथं प्रसज्येत महानुभावे ॥ ८२ ॥
स्मरेण किल मोहितौ विधिविधू च जातूत्पथौ
तथाऽहमपि मोहिनीकचकुचादिवीक्षापरः ॥
अगामह मोहिनीमिति विमृश्य सोऽजागरी
द्यतीशवपुषा शिवः स्मरकृतार्तिवातज्झितः ॥ ८३ ॥




त्यर्थः । नन्वेतावत्त्वराया अपि किं कारणमित्याशङ्कय तत्सूचयितुं तं विशिनष्टि । घटजेति । अगस्त्यसूचितद्वात्रिंशद्वर्षपर्यन्तमेव भूलॉके स्वलीलाविग्रहावस्थित्या ताव: त्कालमध्य एव निखिलवैदिकमार्गप्रतिष्ठापनतत्परिपान्थनिरसनं च कर्तव्यमिति ज्ञान
बानित्यर्थः । नन्वेवमप्यायुवृद्धयथै योगाभ्यासादिकमेव कुतो नाकरोदितः पुनर्विशि नष्टि । एकान्तत इत्यादिना तृतीयपादेन । एकान्ततोऽभिचारित्वेन । विगतेति विगताभोग्यपदार्थेष्वणिमाथैश्धयद्यखिलेष्टदृश्यवस्तुषु तृष्णा लालसा यस्य स तथे त्यर्थः । अत्र संस्कारात्मनाऽपि रागो निराकृत इति न पूर्वपद्योक्तन संसृतीत्यादिवि शेषणेन सह पौनरुक्त्यमस्येति ध्येयम् । प्रतीचि पञ्चकोशसाक्षित्वोपलक्षितचिन्मात्रे । निरतः सर्वदा तदेकनिष्ठ इत्यर्थः ॥ ८१ ॥
 तस्मित्रैतचित्रामित्याह । यस्य त्रीणि नेत्राणि कामदाहकाग्सिोमसूर्यात्मकानि
यस्य सोऽपरो विग्रहो यस्य तस्यापरविग्रहस्येति वा । दृष्टिपथेऽपि कामेन नास्थीयत कामः स्थातुं न शक्तस्तस्मिन्महानुभावे काममूलकः संसृतिपाशबन्धः कथं प्रसज्येत । उपजातिवृत्तम् ॥ ८२ ॥ [ यस्येति । त्रीणि नेत्राणि यस्य तादृशः पार्वतीपतिल क्षणोऽपरविग्रहोऽन्यशरीरं यस्य स तथा तस्येत्यर्थः । यद्वा त्रिनेत्रस्य पार्वतीपतेयोऽ परविग्रह आजन्मोध्वरेतस्त्वशाल्यन्यलीलावतारविशेषस्तस्येत्यर्थः । अत्र प्रथमपक्षे
यदीयात्रिनेत्रारूयलीलावग्रहइटक्पथेऽपि कामेनावस्थातुं न शक्तं ततः साक्षात्तास्मिन्नेव तत्संचाराभावः कैमुत्यसिद्ध इति द्योत्यते । द्वितीयपक्षेऽपि यस्य गार्हस्थ्यानुभववतोपि दृक्पथेऽपि कामोऽवस्थातुं न शक्तस्तस्याऽऽजन्मोध्वैरेतस्त्वशालिलीलाविग्रहविशेषे
तत्संचाराभावः किमु वक्तव्य इति ध्वन्यत इति बोध्यम् । तन्मूलकः काममूलकः । तथा चाऽऽन्नायते । ‘काममय एवायं पुरुषः' इति । स्मर्यते च ।

“आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा ।
कामरुपेण कौन्तेय दुष्पूरेणानलेन च' इति ] ॥ ८२ ॥


 ननु नित्यमुक्तस्य शिवस्य संन्यासेन किमाधिक्यमिति चेत्तत्राऽऽह । स्मरणेति ।