पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग:५]
१७३
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।


निष्पत्राऽकुरुतासुरानपि सुरान्मारः सपत्राऽकरो
दप्यन्यानिह निष्कुलाऽकृततरां गन्धर्वविद्याधरान् ॥
यो धानुष्कवरो नराननलसात्कृत्वोदलासीदलं
यस्तस्मिन्नशुशूरतैष मुनिभिर्वण्र्यः कथं शंकरः ॥ ८४ ॥
शान्तिश्चावशयन्मनो गतिमुखा दान्तिन्र्यरुन्द्ध क्रिया
आधात्ता विषयान्तरादुपरतिः क्षान्तिमृदुत्वं व्यधात् ॥
ध्यानैकोत्सुकतां समाधिवितिितश्चक्रे तथाऽऽस प्रिया
श्रद्धा हन्त वसुमथाऽस्य तु कुतो वैराग्पतो वेमि नो ॥ ८५ ॥




विधिर्बह्मा विधुश्चन्द्रस्तौ कामेन मोहितौ जातु कदाचिदुत्पथौ च सुतानुधावनेनताराग्रहेण चोन्मागै च तथाऽहं शिवोऽपि कामेन मोहितो मोहिन्याः केशास्तनादिनिरीक्षणपरः । अहहेत्यत्यन्ताश्चर्ये । मोहिनीमगामनुगतवानिति विचार्य स शिवोयतीशास्य वपुषा कामेन कृतायाः पीडाया वार्तयाऽप्युज्झितोऽजागरीदतिशयेन जागर्ति
स्मेत्यर्थः । पृथ्वी वृत्तम् ॥ ८३ ॥
 किंच यो धानुष्कवरो धनुष्मच्छेष्ठो मारः कामोऽसुरान्निष्पत्राऽकुरुत सपुंखानांशाराणामपरपाश्र्वेषु निर्गमनान्निष्पत्रान्कृतवान् । तथा सुरानपि सपत्राऽकरोत्सपुंखशरप्रवेशानेन सपत्रान्कृतवान् । ‘सपत्रनिष्पत्रादतिव्यथने' इति डाच् । तथाऽन्यानपिगन्धर्वविद्याधरानिह जगति निष्कुलाऽकृततरां निर्गतं कुलमन्तरवयवानां समूहो येभ्यस्तथाभूतानत्यन्तं कृतवान् ‘निष्कुलान्निष्कोषणे' इति डाचू । तथानराननलसात्साकल्येनाभिरूपान्कृत्वा भृशं दग्ध्वाऽलमुदलासीत्सम्यग्दीप्तिमानभूतास्मिन्कामे योऽशुशूरत
शूरतां कृतवान्स एष श्रीशंकरो मुनिभिः कथं वण्यों न कथमपीत्यर्थः । शार्दूलविक्रीडितं वृत्तम् ॥ ८४ ॥
 किंचास्य श्रीशंकरस्य कुतो वैराग्यतः कस्माद्वैराग्यात्परैवैराग्यादपरवैराग्यादा
शान्तिःश्रवणाद्यतिरिक्ताखिलबुद्धिव्यापारेभ्यःस्वाधिकारानुपयुक्तभ्योऽफलत्वज्ञानपूर्वेकश्चित्तनिरोधः सामनोऽवशयद्वशमनयत्।तथादान्तिस्तथाभूतबाह्यव्यापारेभ्यो
बाह्यकरणनिरोधः सा गतिमुखाः क्रिया न्यरुन्द्धगमनादानवदनविसर्गानन्दश्रवणस्पर्श नदर्शनास्वादनाम्राणात्मिकाः क्रिया वाक्पाणिपादपायूपस्थश्रेोत्रत्वक्चक्षुरसनम्राणाख्ये
न्द्रियव्यापारान्संरुद्धवती तथोपरातिः सत्त्वशुद्धौ नित्यानामपि विधित एव त्यागः सा विषयान्तराष्ट्रवणादिव्यतिरिक्तविषयात्ता उक्तक्रिया अाधात्तासां धारणं स्तम्भनं छतवतीतथा क्षान्तिः स्वाधिकारापेक्षितजीवनविच्छेदकातिरिक्तानां शीतोष्णादिद्वानां सहिष्णुता
सा मृदुत्वं कोमलतां व्यवाद्विहितवती तथा समाधिविततिविधित्सितश्रवणादिविरोधिनि


ग. 'ष स मुनिर्व'।. ग. "दिक'।