पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग १]
१३
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।

तत्राऽऽदिम उपोद्धातो द्वितीये तु तदुद्भवः ॥
तृतीये तत्तदमृतान्धोवतारनिरुपणम् ॥ १८ ॥
चतुर्थसर्गे तच्छुद्धाष्टमप्राक्चरितं स्थितम् ।
पञ्चमे तद्योग्यसुस्वाश्रमप्राप्तिनिरुपणम् ॥ १९ ॥
महताऽनेहसा यषा संप्रदायागता गता । ।
तस्याः शुद्धात्मविद्यायाः षष्ठ सर्गे प्रतिष्ठितिः ॥ २० ॥
तद्वद्यासाचार्यसंदर्शविचित्रं सप्तमे स्थितम् ।
स्थितोऽष्टमे मण्डनार्यसंवादो नवमे मुनेः ॥ २१ ॥




 अथ शांकरीं कथां विस्तरेण निरूपयितुं प्रथमं तावच्छतुः सुखमतिपत्तये षोडश
सगैर्निरूप्यां तां संक्षिप्य दर्शयति । तत्रेत्यादिना । तत्र षोडशसर्गात्मके काव्य भादिम
ॐआाचे सगै उपोद्धातः 'चिन्तां प्रकृतिसिद्धयर्थामुपोद्धातं प्रचक्षते' इत्यक्तः । शिवदे
वतासंवादादिरूपो निरूपितः । द्वितीये स तु तस्य भगवतो महेशस्योद्भव आविर्भावः ।
तृतीये सर्गेऽमृतमन्धोऽन्नमदनीयं येषाम् ।'अदेर्नुम्धौ च' अदेर्भते वाच्येऽसुन्मत्ययो
नुमागमो दस्य वादेशश्च । तेषां तेषाममृतान्धसां देवानामवतारस्य निरूपणम् । तस्य
तस्यामृतान्धसोऽवतारस्येति वा ॥ १८ ॥
 चतुर्थे सर्गेऽष्टमवर्षात्याकरितमष्टमप्राकरितं शुद्धं च तदष्टममाक्चरितं च तस्य
महेशस्य शुद्धाष्टमप्राकरितं स्थितम् । शुद्धत्वं च प्राकृतचरितविलक्षणत्वम् । पञ्चमे सर्गे
तस्य योग्यस्य जीवन्मुक्तिसुखसाधनस्य चतुर्थाश्रमस्य प्राप्तर्निरूपणम् । योग्यस्य
सुखाश्रमस्येति वा ॥ १९ ॥[। तद्योग्येति । तस्य भगवतो भाष्यकारस्य योग्यः शु
द्धाद्वैतब्रह्मविचैकप्रतिष्ठापनपयोजकप्रकटितमाथिकलीलाविग्रहसमुचित इति यावत् ।
एतादृशो यः सुखाश्रमः परमहंससंन्यासस्तस्यैव पारमार्थिकसुखसाधकत्वात्तथात्वम् ।
तस्य या प्राप्तिस्तस्या निरूपणमित्यर्थः ] ॥ १९ ॥
 येषा शुद्धात्मविद्या संप्रदायादागता महता कालेन संप्रदायस्य विच्छिन्नत्वाद्रता
तस्याः शुद्धात्मविद्यायाः प्रतिष्ठितः सम्यक्स्थापनं षष्ठ सर्गे स्थितम् ॥ २० ॥
 सप्तमे सर्गे तस्य शंकराचार्यस्य व्यासाचार्यस्य च परस्परसंदर्शनात्मकं विचित्र
माश्चर्ये स्थितम् । अष्टमे सर्गे मण्डनार्ययोर्मण्डनभाष्यकारयोः संवादः स्थितः ॥२१॥
[ तदिति । तस्य भगवतो भाष्यकारस्य यः सम्यग्जाग्रत्येवापरोक्षतया दर्शनं ज्ञानं
संदर्शः । व्यासश्वासावाचार्यः ।

'आाचिनोति च शास्त्रार्थमाचारे स्थापयत्यपि ।
स्वयमप्याचरेद्यस्तु स आचार्य इति स्मृतः' इति ।
कृते तु भगवान्मत्यस्त्रेतायां दत्त एव च ।