पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४
[सर्गः १]
श्रीमच्छंकरदिग्विजयः ।

वाणीसाक्षिकसार्वज्ञनिर्वाहोपापचिन्तनम् ॥
दशमे योगशक्त्या भूपतिकायप्रवेशनम् ॥ २२ ॥
बुङ्का मीनध्वजकलास्तत्प्रसङ्गप्रपञ्चनम् ।।
सर्ग एकादशे तूग्रभैरवाभिधनिर्जयः ॥ २३ ॥
द्वादशे हस्तधान्यार्यतोटकोभयसंश्रयः ॥
वार्तिकान्तब्रह्मविद्याचालनं तु त्रयोदशे ॥ २४ ॥
चतुर्दशे पद्मपादतीर्थयात्रानिरुपणम् ॥
सर्गे पञ्चदशे तूत्तं तदाशाजयकौतुकम् ॥ २५ ॥
षोडशे शारदापीठवासस्तस्य महात्मनः ।
इति षोडशभिः सगैव्युत्पाद्या शांकरी कथा ॥ २६ ॥




द्वापरे भगवान्व्यास कलौ श्रीशंकरः स्वयम्’


 इति चाभियुक्तोक्तरद्वैतविद्यायाः पाचीनसंपदायप्रवर्तकश्चेति तथा । तस्य यः
संदर्शः स तथा व्यासाचार्यसंदर्शस्तेन विचित्रमदुतमित्यर्थः । चरितमिति शेषः]॥२१॥
नवमे सर्गे सरस्वतीसाक्षिकं मुनेर्यत्सार्वज्ञ तस्य यो निर्वाहस्तदुपायस्य चितनं
स्थितम् । दशमे सर्गे योगशक्त्या भूपतेरमरकाभिधस्य राज्ञः काये शरीरे प्रवेशनं
स्थितम् ॥ २२ ॥
 मीनध्वजस्य कामस्य कला बुङ्का तासां कलानां प्रसङ्गस्य प्रपञ्चनं प्रकटीकरण
मिति पूर्वेणान्वयः । एकादशे सर्गे तूप्रभैरवाभिधस्य कापालिकस्य निर्जयः स्थितः ॥२३॥
[ तत्प्रसङ्गेति । तयोभयभारत्यभिधसरस्वत्या सह यः प्रसङ्गः पुनर्जल्पादिस्तस्य प्रप
वनमिति यावत् ] ॥ २३ ॥
 द्वादशे सर्गे इस्तामलकार्यतोटकोभयसंश्रयो द्वयोः शिष्यत्वेनाऽऽश्रयणं स्थितम् ।
त्रयोदशे सर्गे तु वार्तिकान्ताया ब्रह्मविद्यायाश्चालनं पचारः स्थितः ॥ २४ ॥
[ चालनं ग्रन्थादिद्वाराऽखिलभरतवर्षे संचारणमित्यर्थः ] ॥ २४ ॥
 चतुर्दशे सर्गे पद्मपादस्य तीर्थयात्राया निरूपणम् । पञ्चदशे स तु तस्य शंकर
स्याऽऽशाजयात्मकं कौतुकमुक्तम् । दिग्विजयस्य कौतुकमिति वा ॥ २५ ॥ [पद्म
पादेति । पमपादाचार्यः श्रीविष्ण्बवतारीभूतस्तच्छिष्य इत्यर्थः ] ॥ २५ ॥
 षोडशे सर्गे तस्य महात्मनः शारदापीठवासः स्थितः । इत्येवंप्रकारेण षोडशभि
सगैः शांकरी कथा प्रतिपादनीया ॥ २६॥ [ शारदेति । सर्वान्भेदवादिनो विजित्य
यः सर्वज्ञत्वेन सर्वमान्यस्तेन देशविशेषप्रसिद्धसरस्वतीपीठनिवासः कर्तुमुचित इति
शिष्टकिंवुद्दन्ती ] ॥ २६ ॥