पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग:५]
१६३
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।


एवं व्यथां तां बहुधाऽऽश्रयन्ती
मपास्तमोहैर्बहुभिर्वचोभिः ॥
अम्बामशोकां व्यदधाद्विधिज्ञ
शुद्धाष्टमेऽचिन्तयदेतदन्तः ॥ ५९ ॥
मम न मानसांमिच्छति संस्मृतिं
न च पुनर्जननी विजिहासति ।
न च गुरुर्जननी तदुदीक्षते
तदनुशासनमीषदपेक्षितम् ॥ ६० ॥
इति विचिन्त्य स जातु मिमङ्क्षया
बहुजलां सरितं समुपायऽऽयौ ।।
जलचरश्चरणे जलमीयुषः ॥ ६१ ॥




वृद्धां मामपास्य त्यक्त्वा कथं गमिष्यसीति संबन्धः । तस्मात्सर्वज्ञस्त्वं वृद्धां मां
त्यक्त्वा नैव संन्यासं करिष्यसीत्यपालभ्भ । एवमपि तदनुत्तरमेवालक्ष्याऽऽक्षिपति
द्रवत इत्याद्युत्तरार्धेन । द्रवत इत्यादिनैव चारिताथ्र्ये चरमचवरणस्त्वतिकारुण्यसूचनार्थ
 एवेति ध्येयम् । तस्मात्त्वया मत्यागो नैव कार्यः संन्यासेनेत्याशयः ] ॥ ५८ ॥
एवंप्रकारेण बहुधा व्यथां पीडामाश्रयन्तीं तां मातरमपास्तस्तिरस्कृतो मोहोऽविवेकी
यैस्तैर्बहुभिर्वचोभिर्विधिं शोकनिवृत्तिमकारं जानातीति विधिज्ञः श्रीशंकरः शोकरहितां
व्यदधादकृत ततश्च शुद्धेऽष्टमवर्षेऽन्तर्मनस्येतद्वक्ष्यमाणमचिन्तयत् । अष्टमवर्षात्मकस्य
कालस्य शुद्धत्वं कालमलशून्यत्वम् । उपजातिवृत्तम् ॥ ५९ ॥ [ विविज्ञो विधि
तत्तद्देशकालाद्यवच्छेदेन कर्तव्यांशं जानातीति तथा । सर्वव्यवहारचतुरः श्रीशंकरभ
गवत्पादः ] [तामम्बां स्वमातरम् । अशोकां शान्तशोकाम् । शुद्वाष्टमे संभावितकलि
मलकालुष्यविकले स्ववयोऽष्टमवर्ष इत्यर्थः । व्यदधादकरोदित्यर्थः । ततोऽन्तोऽभ्य
न्तरे । एतद्वक्ष्यमाणम् । अविन्तयचिन्तयामासेति संबन्धः ] ॥ ५९ ॥
 यदचिन्तयत्तद्दर्शयति । ममेति । मम मनः संसृर्ति संसृतिसाधनं प्रवृत्तिमार्ग नेच्छ
ति जननी पुनर्न च जिहासात हातुं त्यक्तुं नैवेच्छति मामिति विपरिणामेन संसृतिपदं
वाऽनुषञ्जनीयम् । ननु जननी संसृत्यनभिवाञ्छिनं त्वां तव मनसाऽनिष्टां संसृतिं वा
कुतो न जिहासतीत्याशङ्कय तस्यास्तदीक्षणाभावादित्याह । न चेति । तत्तां संसृर्ति
तन्मानसमिति वा । ननु त्वया मसह्य प्रबोधनीयेति चेत्तत्राऽऽह । गुरुरिति । अत
एव संन्यासाश्रयणे तस्या ईषदनुशासनमाज्ञाऽपेक्षितम् । दुतविलम्बितं वृत्तम् ॥६०॥
एबं मनसि श्रीशंकरकृतां चिन्तामुपवण्थेषदनुशासनं ग्रहीतुं तत्छतं चरित्रं वर्ण