पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६२
[सर्गः ५]
श्रीमच्छंकरदिग्विजयः ।

कथमेकतनूभवा त्वया
रहिता जीवितुमुत्सहेऽबला ॥
तनयैव शुचौध्र्वदैहिकं
प्रमृतायां मपि कः करिष्यति ।। ५७ ।।
त्वमशेषविदप्यपास्य मां
जरठां वत्स कथं गमिष्यसि ॥
द्रवते हृद्यं कथं न ते
न कथंकारमुपैति वा द्याम् ॥ ५८ ॥




बुद्धिं त्यज । तर्हि किं कर्तव्यमिति चेतत्राऽऽह । मे मम वचनं श्रृणु । किं तदिति
तत्राऽऽह । गृहमेधी गृहस्थो भव । किं तत इत्यत आह । पुत्रं प्राप्नुहि क्रतुभिर्यजनं
च कुरु ततस्तदनन्तरं यतिर्भवितासि भविष्यस्यङ्ग हे पुत्र सतां शास्त्रोक्तोऽयमेव क्रम
इत्यर्थः । तथाच स्मृतिः ।

शरणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत्’ इति ॥ ५६ ॥


 [ हे अङ्ग इति कोमलामम्रणेऽये पुत्रेत्यर्थः । इमां संन्यासकरणविषयिणीम् ।
सतामिति । तथाच श्रूयते । ब्रह्मचर्यं समाप्य गृही भवेट्टही भूत्वा वनी भवेत्तत
प्रव्रजेदिति । स्मर्यते च ।

“अधीत्य विधिवद्वेदान्पुत्रानुत्पाद्य धर्मतः ।
इष्ट्रा च शाक्तितो यशैर्मनो मोक्षे निवेशयेत्' इति ] ॥ ५६ ॥


 किचैकस्तनुभवः पुत्रो यस्यास्तथाविधाऽबलाऽहं त्वया विरहिता शुचा शोकेनैव
जीवितुं कथमुत्सहे । पुत्रस्य तवैवंविदुःखदातृत्वमनुचितमिति सूचयन्संबोधयति ।
तनयेति । तनयेनेति पाठान्तरे त्वयेत्यनेन संबन्धनीयम् । किंच यदर्थं त्वमुत्पादि
तस्तदौध्दैहिकमपि प्रमृतायां कः करिष्यतीत्यर्थः ॥ ५७ ॥
 किंचाल्पविदाऽपि वृद्धा जननी न परित्यज्यते यदि केनचिदतिमूढेन त्यज्यते
तर्हि त्यज्यतां त्वं त्वशेषज्ञोऽपि मां स्वमातरं तत्रापि वृद्धां त्यक्तमत्ययोग्यां परित्यज्य
कथं गमिष्यासि मामपास्य गन्तुमत्यन्तायोग्योऽसीत्यर्थः । वत्सगमनं यथा गो
पडिाकरं तथा तव गमनं ममेति द्योतयन्ती संबोधयति । वत्सेति । एवमुक्तमप्यद्रवी
भूतान्तःकरणं पुत्रमालक्ष्याऽऽह । द्रवत इति । ननु वास्तवसंबन्धाभावविदो मम
कापि ममत्वाभावात्नेहवशात्कथं मे हृदयं द्रवीभूतं भवेदित्याशङ्कय तत्त्वविदामविद्या
लुत्वश्रवणात्ते हृदयं दयां कथं न प्राम्रोतीत्याह । न कथमिति वा ॥ ५८ ॥ [ त्वां
सर्वज्ञ मत्यपि मया किं कथनीयमथापि पुत्रमोहात्किचिद्वक्ष्यामीत्यभिप्रेत्य कारुण्यः
काष्ठां सोपालम्भं व्यनक्ति । त्वमिति । अयि वत्स त्वमशेषविदपि सर्वज्ञोऽपि । जरठां