पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग:५]
१६९
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।


न हि किंचित्सुखमम्ब लक्षये ॥
तदवाप्य चतर्थमाश्रमं
प्रयतिष्ये भवबन्धमुक्तये ॥ ५४ ॥
इति कर्णकठोरभाषण
श्रवणाद्राष्पपिनद्धकण्ठया ॥
द्विगुणीकृतशोकया तया
जगदे गद्भदवाक्यया मुनिः ॥ ५९ ।।
त्यज बुद्धिमिमां शृणुष्व मे
गृहमेधी भव पुत्रमामुहि ॥
यज च क्रतुभिस्ततो यति
र्भवितास्याङ्ग सतामयं क्रमः ॥ ५६ ॥




शोच्यत्वे विनिगमनाविरहाद्वैषम्यापत्तेश्च । तस्मान्न केऽपि शोच्या इत्याशयेनाऽऽह ।
कतिनामेति । अस्माभिरिति शेषः कतिनाम सुताः पुत्रा न लालिता अपि तु
तत्तच्छरीरावच्छेदेनासंख्यता अपि पुत्राः संलालिता एवेत्यर्थः । एवं च त्वयाऽऽत्म
पुत्रीभूतमदर्थं मद्विवाहाद्यभावेन मम पुत्राभावात्तदर्थं च शोचनं कर्तुमनुचितमेवेति
सूचितम् । नन्वेवमपि त्वया विवाहाकरणाद्भार्हस्थ्यसुखं नानुभूतमिति प्रत्यक्षमेवातस्त
दर्थमहं शोचामीति शङ्कां शमयितुमाह । कति वेत्यादिद्वितीयपादेन । विशेष्यीभूतव
धूवाचकपदस्य द्वितीया बहुवचनान्तत्वेन विशेषणीभूतकतिपदस्यापि तथात्वं बोध्यम् ।
इहानादिसंसारे । वधूः कान्ताः ततस्तदर्थमपि शोकानवसर एवेति भावः ] ॥ ५३ ॥
 एवं शोकापहारकैर्वाक्यैर्मातरं प्रबोध्य स्वेन यदवश्यं कर्तव्यं तदाह । भ्रमता
मिति । संसारमार्गे भ्रमादज्ञानाद्भमतां किंचिदपि सुखं न लक्षयेऽपितु जननीजठर
वासादिरूपं दुःखमेवेति सूचयन्संबोधयति । अम्बेति । हि यस्मादेवं तत्तस्माचतुर्थ
संन्यासाश्रममवाप्य संसारलक्षणाद्वन्धाद्विमुक्त्यर्थं प्रकर्षेण यत्नं करिष्यामि ॥ ५४ ॥
 एवं श्रीशंकरवाक्यमुदाहृत्य तद्वचनेन द्विगुणीकृतशोकायाः सत्या वचनमुदाहर्तु
माह । इत्येवंप्रकारेण यत्कर्णयोः कठोरं दुःस्पर्श भाषणं चतुर्थमाश्रममित्यादिरूपं तस्य
श्रवणाद्वाष्पैरश्रुभिः पिनद्धः पिहितः कण्ठो यस्या द्विगुणीकृतः शोको यस्या भत
एव गद्वदं वाक्यं यस्यास्तया मुनिः श्रीशंकरो जगदे । कर्मणि प्रत्ययः । एवंभूता सा
मुनिं जगादेत्यर्थः ।। ५५ ॥
 यदुवाच तदाह । त्यजेति । इदानीमेव चतुर्थाश्रमं प्राप्य मयतिष्य इतीमां


१ क. 'ति । हेऽम्बे'।