पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६०
[सर्गः ५]
श्रीमच्छंकरदिग्विजयः ।


ध्वजचीनांशुककोटिचवश्वले ।
अपि मूढमतिः कलेवरे
कुरुते कः स्थिरबुद्धिमम्बिके ।। ५२ ।।
कति नाम सुता न लालिता
कति वा नेह वधूरभुञ्जि हि ।
कनु त क च ताः ६ वा वय
भवसङ्गः खलु पान्थसंगमः ॥ ५३ ॥




पज्ज्ञप्तिचेतना' इत्यमरदुद्धिर्यस्याः सा तथा तामित्यर्थः । एतादृशीं मातरं प्रति ।
द्विजराट्च्छूीशंकराचार्यः । संमृतिस्थिति संसारव्यवस्थाम् । चोऽप्यर्थे । अवगम्यापि ।
तवाकाण्डे

काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिषु


 इत्यमरादनवसर इत्यर्थः । किमिति परिदेवना शोचनाऽनुचितैवेति भावः] ॥५१॥
 अतिचञ्चले शरीरे मूढमतिरपि स्थिरबुद्धिं न कुरुते त्वं त्वतिसुज्ञा तत्र तां कर्तु
मत्ययोग्येति बोधयन्नाह । प्रबलो योऽनिलो वायुस्तस्य वेगेन वेलितोऽतिकम्पितो
यो ध्वजस्तस्य यचीनदेशीयमतिसूक्ष्मं वस्त्रं तस्य कोटिरग्रभागस्तद्वचञ्चले कलेवरे
शरीरे स्थिरबुद्धिं मूढमतिरपि कः कुरुते न कोऽपीत्यर्थः । उक्ताशयसूचकं संबोधनम
म्बिक इति । तथाचास्मदम्बिकाऽतिसुज्ञाऽतिचञ्चले कलेवरे स्थिरबुद्धित्वेनैवं शोचि
तुमनहऽसीत्यर्थः ॥ ५२ ॥ [ स्थिरबुद्धिमिदमनश्वरमेवेति मतिं कुरुते न कोऽपि
करोतीत्यर्थः ] ॥ ५२ ॥
 किंच तत्तजन्मन्यनुभूतानां पुत्रादीनामानन्त्यात्सर्वेषां शोकासंभवादेते शोच्या एते
नेत्यस्मिन्विनिगमकाभावान्न केऽपि शोच्या इत्याशयेनाऽऽह । कतीति । इहास्मि
न्संसारे कति वधूर्ललना नाभुञ्जि हि न भुक्तास्ते सुताः क ता वधूश्च क वयं च क
तथाच भवसङ्गः पान्थानां तत्तद्दिग्भ्य आगतानां पथिकानामेकस्मिन्प्रपादैौ यथा संग
मस्तद्वद्भवसङ्गोऽप्यनियतः क्षणभङ्गरचेत्यर्थः । प्रसिद्धं चेदमित्याह । स्खल्विति ।
तस्मात्केऽपि शोच्या न भवन्तीत्याशयः ॥ ५३ ॥ [ननु स्वशरीराथै तदनौचित्येऽपि
पुत्राद्यथै तदौचित्यमेवेतिचेन्न । तत्तजन्मावच्छेदेनानुभूतानां तेषामानन्त्येन शोका
नईत्वात् । न चातीतानां तेषां तथात्वेऽपि वार्तमानिकानां तदर्हतैवेति वाच्य
म् ! पुत्रत्वाद्यविशेषणातीतत्ववार्तमानिकत्वयोरशोच्यशोच्यत्वाप्रयोजकत्वात्केषांचिदेव


१ घ. भवन्तीत्यर्थः ।