पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग:५]
१५९
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।


इति वादिनि भाविनीं कथा
मृषिमुख्ये घटजे निवार्य तम् ।।
समुपामञ्य ययुर्यथागतम् ॥ ४९ ॥
सृणिना करिणीव साऽर्दिता
शुचिना शैवलिनीव शोषिता ।।
मरुता कदलीव कम्पिता
मुनिवाचवा सुतवत्सलाऽभवत् ।। ५० ।।
अथ शोकपरीतचेतनां
द्विजराडित्थमुवाच मातरम् ।।
अवगम्य स संस्मृतिस्थितिं
किमकाण्डे परिदेवना तव ॥ ५१ ॥




वने षोडशसंवत्सरान्पुनर्निवासिष्यति वासं करिष्यति ॥ ४८ ॥ [ शरदो 'हायनोऽस्त्री
शरत्समाः' इत्यमराद्वर्षाणि । अस्य पुरोवर्तिनस्ते तनयस्य । आयुरिति शेषः । किम
तावदेव नेत्याह । तथाऽपीत्यादिशेषेण। एतदनुरोधेन पूर्वे यद्यपीत्यध्याहार्यम्]॥४८॥
 इत्येवंप्रकारेण भाविनीं भविष्यां कथां. कुम्भजेऽगस्त्ये वादिनि सति मुनयस्तं
निवार्य श्रीशंकरं समुपामश्रय तेन घटजेन सह यथागतं जग्मुः ।। ४९ ।॥ [इतीति ।
तं घटजं निवार्य देवतागुह्यमिदं नैव प्रकाशनीयमिति नेत्रादिना संसूच्य । तेनास्त्येन
सहर्षयः शंकरं श्रीशंकराचार्यम् । उपामध्य वयं गच्छाम इत्यनुज्ञाप्य ] ॥ ४९ ॥
 अतिकष्टदां मुनिवाचं श्रुतवतीं सदीं वर्णयति। सृणिनाऽङ्कुशेन हस्तिनीव सा मुनि
वाचाऽर्दिता पीडिताऽभवत् । शुविनाऽऽषाढेन शैवलिनी शैवलं पद्मप्रकाष्ठं तत्संबन्धिनी
पुष्करिणवि सा शोषिताऽभवत् । वायुना कदलीव कम्पिताऽभवत् । यतः पुत्रव
त्सला ॥ ५० ॥ [ सृणिनेति । ‘अङ्कशोऽस्त्री सृणियोः' इत्यमरादङ्कशेनेत्यर्थः ।
शुचिना । ‘शुचिस्त्वयम् । भाषाढे' इत्यमरादाषाढमासेनेत्यर्थः । शैवलिनीव.‘तरङ्गिणी.
शैवलिनी' इत्यमरान्नदीव भीष्मर्तुवशाच्छोषितेत्यर्थः ] ॥ ५० ॥
 एवमतिकष्टवतीं मातरं श्रीशंकरो यदुक्तवांस्तद्वक्तुमुपक्रमते । अथ मातुर्मुनिवाचाऽ
तिदुःखमाप्त्यनन्तरं शोकेन परीता व्याप्ता चेतना बुद्धिर्यस्यास्तां संसारस्य स्थिति
क्षणभङ्गररूपामवगम्याकाण्डेऽसमये परिदेवनां शोकस्तव किमर्थमपार्थेत्यर्थः ।। ५१ ॥
[अथ निरुक्तमुनिवाक्यश्रवणानन्तरम् ।शोकेति। शोकेन परीता व्याप्ता चेतना ‘प्रति


१ स्व , घ,ना तव ।