पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५८
[सर्गः ५]
श्रीमच्छंकरदिग्विजयः ।


वरयस्व शतायुषः मुता
नपि वा सर्वविदं मितायुषम् ॥
मुतमेकमितीरितः शिवं
सति सर्वज्ञमयाचताऽऽत्मजम् ॥ ४५ ॥
तदभीप्सितसिद्धये शिव
स्तव भाग्यात्तनयो यशस्विनि ॥
स्वयमेव बभूव सर्ववि
न ततोऽन्योऽस्ति यत: मुरेष्वपि ॥ ४६ ॥
इति तद्वचनं निशम्य सा
मुनिवर्यं पुनरप्यवोचत ॥
कियदायुरमुष्य भो मुने
सकलज्ञोऽस्यनुकम्पया वद ॥ ४७ ॥
शरदोऽष्ट पुनस्तथाऽष्ट ते
तनयस्यास्य तथाऽप्यसौ पुनः ।
निवसिष्यति कारणान्तरा
दुवनेऽस्मिन्दश षट्च वत्सरान् ॥ ४८ ॥




 शैवं वचनमुदाहरति। वरयस्वेति । असर्वविदः शतायुषः सुतान्वरयस्वापि वा सर्वज्ञ
मल्पायुषमेकं सुतं वरयस्वेतीरितस्तव पति सति सर्वज्ञमात्मैजं शिवादयाचत ॥४५॥
 तस्य तव पत्युरभिलषितस्य सिद्धये स्वयमेव शिवो भाग्यात्तव तनयो बभूव । हे
यशस्विनीति संबोधयंस्तव बभूवेतियशःरूयापनार्थ सूचयति । ननु सवैज्ञमन्यमेव पुत्र
कुतो न दत्तवानिति चेत्तत्राऽऽह । यतः कारणाद्देवेष्वपि तस्माच्छिवादन्यः सर्वज्ञेो
नास्ति तत इत्यर्थः ॥ ४६ ॥ [ तदिति । तस्य तव पत्युर्यदभीप्सितं सर्वशैक
पुत्रप्राप्तिलक्षणं वाञ्छितं तस्य या सिद्धिस्तस्यै ] [ अपिना मनुष्यादिषु तदभावकै
मुल्यं द्योत्यते ] ॥ ४६ ॥
 इत्येवंप्रकारेण तस्याऽऽगस्त्यस्य वचनं मितायुषमित्यादिरूपं श्रुत्वा सा सती मुनि
श्रेष्ठ पुनरप्युवाच । भो मुने यतः सकलज्ञोऽस्यतोऽमुष्याऽऽयुः कियत्परिमितमस्ति
तत्करुणया वद यतो मितायुषमिति श्रुत्वा मम त्रासो जात इति भावः ॥ ४७ ॥
[ अमुष्य निरुक्तसर्वज्ञशिवावतारस्य मत्पुत्रस्येत्यर्थः ] ॥ ४७ ॥
 एवं पृष्टो मुनिरुवाच । शारदः संवत्सरा अष्ट तथा पुनरष्ट मिलित्वा षोडशोति
यावत् । अस्य तव पुत्रस्याऽऽयुर्यद्यपि तथाऽप्यसौ ते तनयः कारणान्तरादस्मिन्भुः


१ क. ध. 'मजमया।