पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६४
[सर्गः ५]
श्रीमच्छंकरदिग्विजयः ।


स च रुरोद जले जलचारिणा
धृतपदो ह्रियतेऽम्ब करोमि किम् ॥
चलितुमेकपदं न च पारये
बलवता विवृतोरुबुखेन ह ॥ ६२ ॥
गृहगता जननी तदुपाशृणो
त्परवशा बुतमाप सरितटम् ॥
मम मृतः प्रथम शरण धव
स्तदनु मे शरणं तनयोऽभवत् ॥ ६३ ॥
स च मरिष्यति नक्रवशं गतः
शिव न मेऽजनि हन्त पुरा मृतिः ॥
इति शृशोच जनन्यपि तीरगा
जलगतात्मजवक्त्रगतेक्षणा ॥ ६४ ॥




यति । इत्येवं प्रकारेण विचिन्त्य स कदाचिन्मज्जनेच्छया बहुजलां नदीं समुपाऽऽ
ययौ गत्वा जलमगाहत तत्र नद्यां जलं प्राप्तवतश्चरणे जलचरः सम्यगयहीत्।॥६१॥
[ सरितं स्वगृहनिकटानीतप्रागुक्तपूर्णाभिधनदीमिति यावत् । समुपाययावित्यन्वयः ।
ततस्तज्जलमप्यगाहत स्नातुं प्राविशादित्यर्थः । चरणे पादे । समग्रहीत्पादावच्छेदेन तं
जयाहेति संबन्धः ] ॥ ६१ ॥
 स च रुरोद रोदनं कृतवान्बलवता विवृतमुरु बृहन्मुखं यस्य तेन जलचारिणा
प्राहेण धृतो गृहीतः पादो यस्य स हे अम्ब जले ह्रियतेऽतः किं करोमि । ननु जला
हिः कुतो नाऽऽयासीत्याशङ्कयाऽऽह । एकं पदं चलितुं न च पारये समर्थो न
भवामि हेति खेदे ॥ ६२ ॥ [ जलचारिणा ग्राहविशेषेण । यतो बलवता प्रबलेन ।
धृतपदः सन् । एकपदं पदमात्रमपि । चलितुं न च पारथे। चोऽवधारणे नैव शक्रोमि ।
अतः किं करोमीति योजना] ॥ ६२ ॥
 तत्स्वसुतरोदनं गृहस्था जनन्युपाशृणोव्छूत्वा च परवशाऽतिविकैला दुतमाशु
सरितटमवाप तीरं गता सा जनन्यपि जलगतस्य पुत्रस्य मुखं गते प्राप्त ईक्षणे नेत्रे
यस्याः सेति शुशोच । कथमित्यत आह । मम मृतेरिति । मरणात्प्रथमं मम शरणं
पतिस्ततः पतिमृत्यनन्तरं पुत्रो मे शारणमभवत् । स च तनयो मरिष्यति यतो
नक्रस्य जलजन्तोर्वशं गतो हन्तातिकष्टं हे शिव पुरा पूर्वमुविता मम मृतिर्मरणं
नाजानि नाभूत् । शिवोपासकाया ममाशिवप्राप्तिरत्यन्तानुचितेति संबोवनाशयः ।इत्येवं
शुशोचेत्यर्थः ॥ ६३ ॥ ६४ ॥ [ शिवेति । हे शिव कल्याणमूर्ते शंभो । इन्तेति


१ घ. समप्र '॥२ ख. ग. 'बिन्हला ।