पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग:५]
१४९
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।


‘एतेषां कारणानि स्युर्विभावा द्विविधा अपि ।
अनुभावास्नु कार्याणि सहाया व्यभिचारिणः ।
आलम्बनविभावाश्च तथैवोद्दीपनाभिधाः ।
अनुभावा अथ तथा क्रमाद्वोध्याश्चतुर्विधाः ।
कायिका मानसास्तद्वदाहार्याः सात्त्विका अपि ।
श्रवणाद्याः प्रमोदाद्या रामत्वाद्या नटे क्रमात् ।
इत्यसंख्यास्रयोऽथाष्टौ स्तम्भाश्रुस्वरभङ्गकाः ।
कम्पवैवण्यैरोमाञ्चलयस्वेदा इमेऽन्तिमाः' ।
अथ गुणलक्षणादि ।
'सात्विकैकस्सस्थो यो धर्मो धीधृतिकार्यसौ ।
माधुर्ये भोगकरुणाऽयोगशान्तेऽधिकं क्रमात्' ।
अयोगो विप्रलम्भशृङ्गारः ।
'तामसैकरसस्थो यो धर्मो धीदीप्तिकार्यसौ ।
अभोजो वीरे च बीभत्से रौद्रे चक्रमशोऽधिकम् ।
राजसेषु तु तेषु स्यात्प्राधान्यमुभयोरपि ।
यः सर्वरसगोऽपीन्दं दीपवचीनमम्बुवत् ।
ओोजोमाधुर्ययोद्वैत्तं नयेद्राक्स प्रसादकः' ।


 इन्दु कर्परम् । चीनं सूक्ष्मवस्रम् । ओजोमाधुर्ययोः सतोः । तं शृङ्गारादिरसम् ।
द्राक्शीघ्रम् । मनः प्रतिनयेत् । स गुणः प्रसादकः प्रसादाभिध इत्यर्थः । अथ रीतयः।

“तत्तद्रसादै पदसंघटनारीतिरीरिता ।
वैदर्भ च तथा गौडी पाञ्चाली चेति तत्क्रमात् ।


 माधुर्यादिव्यङ्गयगुणक्रमेण' इत्यर्थ इति । विस्तरस्तु व्यभिचारिभावादिलक्षणादि
स्तत्र तट्टीकायां च द्रष्टव्यो गौरवान्नहे पतन्यत इति दिक् । एतादृशम् । तथा ।
भद्रेति । भद्राः सुमङ्गला याः संधयो वक्ष्यमाणास्ताभी रुचिरं रम्यम् । तदुक्तं दारु
पकेंऽतरेकार्थसंबन्धः संधिरिति सामान्यलक्षणमुपक्रम्य सोद्देशं संविजातम् ।

'मुखं प्रतिमुखं गर्भः सावमशॉऽपसंहतिः' ।
अथोक्तसंधीनां पञ्चानामपि क्रमालक्षणानि ।
मुखं बीजसमुत्पतिनांनार्थस्ससंभवा ।
लक्ष्यालक्ष्य इवोद्वेदस्तस्य प्रतिमुखं भवेत् ।
गर्भस्त्वदृष्टनष्टस्यबीजस्यान्वेषणं मुहुः ।
क्रोधेनावमृशेद्यत्र व्यसनाद्वा विलोभनात् ।