पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५०
[सर्गः ५]
श्रीमच्छंकरदिग्विजयः ।

व्याप्रोत्यन्यत्प्रसादोऽसौ सर्वत्र विहितस्थितिः’ इत्युक्तैर्गुणैः ।
‘रीतिर्नाम गुणाश्लिष्टा वर्णसंघट्टना मता' ।


 ‘वैदर्भ गौडी पाञ्चाली’ इत्युक्ताभी रीतिभिश्च विशिष्टं युक्तं तथा भद्रसंधिभिः श्रेष्ठ
संधिभिः सुन्दरं संधिर्नामैकेन प्रयोजनेनान्वितानां कथांशानामवान्तरप्रयोजनसंबन्धः ।
तम्र पञ्च संधयस्तदुक्तं दशरूपके ।

मुखं प्रतिमुखं गर्भः सावमशॉऽपसंहृतिः ।
मुखं बीजसमुत्पतिर्नानार्थरससंभवा ।
लक्ष्यालक्ष्यस्य बीजस्य शक्तिः प्रतिमुखं मतम् ।
गर्भस्त्वदृष्टनष्टस्य बीजस्यान्वेषणं मुहुः ।
हेतुना येन केनापि विमर्शः संधिरिष्यते ।
बीजवन्तो मुखाद्यर्था विप्रकीर्णा यथायथम् ।
ऐक्यार्थमुपवण्र्यन्ते यत्र निर्वहणं हि तत्


 इत्यादि संधिषु भद्रत्वं ग्राम्यचेष्टादिविनिर्मुक्तत्वमत एव शोभनकवीनामिष्टं कविषु
शोभनत्वं रसग्राहित्वम् । एवंविधनाटकत्रयं स श्रीशंकरः संग्रहेणाऽऽकण्र्य सुषु वाक्यं
तममुं राजानं वरं गृहाणेत्युवाच ॥ २६॥ [ तदिति । स श्रीशंकराचार्यः । रसेति ।
रसैर्वेक्ष्यमाणलक्षणैर्नवरसैराद्रं सुस्निग्धं तच तद्रुणरीतिविशिष्टं गुणैर्वेक्ष्यमाणै रीतिभिश्च
बक्ष्यमाणाभिर्विशिष्टं चेति तथा यावत्काव्यधर्मधुरीणमित्यर्थः । रसादयस्तु तत्सामा
न्यलक्षणपूर्वकं प्रपञ्चताः साहित्यसार एवास्माभिः । तत्र रससामान्यलक्षणं यथा ।

'विभावाचैरपाज्ञानचिद्वेद्यस्थायसॉ रसः ।
यद्वा तत्संयुदिव्यक्तस्थाय्युपाधिश्चिदेव सः' ।


 विभावाद्या विभावानुभावव्यभिचारिभावाः । अथ तद्वेदाः ।

‘शान्तशृङ्गारकरुणाहास्यादुतभयानकाः ।
वीरबीभत्सरौद्राश्च लोके नवरसाः स्मृताः ।
त्रयस्त्रयः क्रमादेते विज्ञेयाः सात्विकादयः ।
जाग्रदादिवदेकैकत्रिकेऽपि च पुनस्तथा' ।
अथ तत्स्थायिभावा ।
“निर्वेदोऽथ रतिः शोको हासोऽथो विस्मयो भयम् ।
उत्साहोऽथ जुगुप्सा च क्रोधश्चेति पुरातनैः ।
स्थायिभावाः क्रमादेते शान्तादीनां प्रकीर्तिताः ।
स्थायित्वं वासनात्वेऽपि मुहुव्र्थक्तत्वमिष्यताम्' ।
अथ सामान्यतो विभावादिस्वरूपम् ।